________________
पन्नरसम सत
६७५
पाणंदथेरस्स भगवनो निवेदण-पद ६७. तए णं से आणदे थेरे गोसालेण मखलिपुत्तेण एव वृत्ते समाणे भीए जाव' सजाय
भए गोसालस्स मखलिपुत्तस्स अतियानो हालाहलाए कुभकारीए कुभकारावणाओ पडिनिक्खमति, पडिनिक्खमित्ता सिग्घ तुरिय सावत्थि नगरि मझमझण निग्गच्छइ, निग्गच्छित्ता जेणेव कोट्टए चेइए, जेणेव समणे भगव महावीरे तेणेव उवागच्छइ,उवागच्छित्ता समण भगव महावीर तिक्खुत्तो आयाहिण-पयाहिण करेइ, करेत्ता वदइ नमसइ, वदित्ता नमसित्ता एव वयासी-एव खलु अह भते । छट्टक्खमणपारणगसि तुम्भेहिं अभणुण्णाए समाणे सावत्थीए नगरीए उच्च-नीय'- मज्झिमाइ कुलाइ घरसमुदाणस्स भिक्खायरियाए ° अडमाणे हालाहलाए कुभकारीए' 'कुभकारावणस्स अदूरसामते °वीइवयामि, तए ण गोसाले मखलिपुत्ते मम हालाहलाए 'कुभकारीए कुभकारावणस्स अदूरसामनेण वीइवयमाण ° पासित्ता एव वयासी-एहि ताव आणदा । इनो एग मह उवमिय निसामेहि। तए ण अह गोसालेण मखलिपुत्तेण एव वुत्ते समाणे जेणेव हालाहलाए कुभकारीए कुभकारावणे, जेणेव गोसाले मखलिपुत्ते, तेणेव उवागच्छामि। तए ण से गोसाले मखलिपुत्ते मम एव वयासी-एव खलु आणदा ! इनो चिरातीयाए अद्धाए केइ उच्चावया वणिया एव त चेव सव्व निरवसेस भाणियव्व जाव' नियग नगर साहिए । त गच्छ ण तुम प्राणदा | तव धम्मायरियस्स
धम्मोवएसगस्स' 'समणस्स नायपुत्तस्स एयमट्ठ परिकहेहि ॥ १८ त पभू ण भते | गोसाले मखलिपुत्ते तवेण तेएण एगाहच्च कूडाहच्च भासरासिं
करेत्तए ? विसए ण भते । गोसालस्स मखलिपुत्तस्स" 'तवेण तेएण एगाहच्च कूडाहच्च भासरासिं° करेत्तए ? समत्थे ण भते । गोसाले मखलिपुत्ते तवेण तेएणं एगाहच्च कूडाहच्च भासरासिं° करेत्तए ? पभू ण आणदा | गोसाले मखलिपुत्ते तवेण 'तेएण एगाहच्च कूडाहच्च भासरासिं° करेत्तए । विसए ण आणदा | गोसालस्स 'मखलिपुत्तस्स तवेण तेएण एगाहच्च कूडाहच्च भासरासि ° करेत्तए । समत्थे ण आणदा | गोसाले"
१ भ० १५२६६ ।
७ स० पा०-मखलिपुत्तस्स जाव करेत्तए । २ स० पा०-तीय जाव अडमाणे।
८ स० पा०-गोसाले जाव करेत्तए। ३ स० पा०-कु भकारीए जाव वीइवयामि । ६ स० पा०–तवेण जाव करेत्तए। ४ स० पा०-हालाहलाए जाव पासित्ता। १०. स० पा०—गोसालस्स जाव करेत्तए। ५ भ० १५०८५-६५।
११. स० पा०—गोसाले जाव करेत्तए। ६ स० पा०-धम्मोवएसगस्स जाव परिकहेहि ।