________________
६५२
भगवई
।
१४२ केवली ण भते । भासेज्ज वा ? वागरेज्जा वा ?
हता भासेज्ज वा, वागरेज्ज वा ॥ १४३ जहा ण भते । केवली भासेज्ज वा वागरेज्ज वा, तहा णं सिद्धे वि भासेज्ज वा
वागोज्ज वा ?
नो इणढे समढें ॥ १४४ से केणतुण भते । एव वुच्चइ-जहा णं केवली भासेज्ज वा वागरेज्ज वा नो
तहा ण सिद्धे भासेज्ज वा वागरेज्ज वा ? गोयमा ! केवली ण सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार-परक्कमे, सिद्धे णं अणुट्टाणे अकम्मे अबले अवीरिए ° अपुरिसक्कारपरक्कमे । से तेणटेण' *गोयमा ! एव वुच्चइ-जहा ण केवली भासेज्ज वा वागरेज्ज वा नो
तहा ण सिद्धे भासेज्ज वा वागरेज्ज वा ।। १४५. केवली णं भते । उम्मिसेज्ज वा ? निम्मिसेज्ज वा ?
हता उम्मिसेज्ज वा, निम्मिसेज्ज वा ॥ १४६. जहा ण भते । केवली उम्मिसेज्ज वा, निम्मिसेज्ज वा, तहा ण सिद्धे वि उम्मि
सेज्ज वा निम्मसेज्ज वा ? नो इणद्वे समटे । एव चेव' । एव आउटेज्ज वा पसारेज्ज वा, एव ठाण वा
सेज्ज वा निसीहिय वा चेएज्जा । १४७. केवली णं भते | इम रयणप्पभं पुढवि रयणप्पभापुढवीति जाणइ-पासइ ?
हता जाणइ-पासइ ।। १४८ जहा णं भते ! केवली इम रयणप्पभ पुढवि रयणप्पभापुढवीति जाणइ-पासइ,
तहा ण सिद्धे वि इमं रयणप्पभ पुढवि रयणप्पभापुढवीति जाणइ-पासइ ?
हता जाणइ-पासइ॥ १४६. केवली णं भते ! सक्करप्पभ पुढवि सक्करप्पभापुढवीति जाणइ-पासइ ? एव
चेव । एव जाव अहेसत्तम ।। १५०. केवली ण भते । सोहम्मं कप्प सोहम्मकप्पे त्ति जाणइ-पासह ?
हता जाणइ-पासइ । एव चेव । एव ईसाण, एव जाव अच्चुय ॥ १५१. केवली ण भते ! गेवेज्जविमाण गेवेज्जविमाणे त्ति जाणइ-पासइ ? 'एवं चेव ।
एव अणुत्तरविमाणे वि ॥ १५२. केवली ण भंते ईसिंपन्भार पुढवि ईसिंपन्भारपुढवीति जाणइ-पासइ ? एवं चेव ।।
१. सं० पा०-अणटाणे जाव अपुरिसक्कार । ४ आउटेज्ज (अ, स); आउट्टावेज्ज (क २. स० पा०-तेगटेण जाव वागरेज्ज । म), आउट्टावेज्ज (ख, ता); आउ टावेज्जा ३. भ० १४११४४।