________________
६४२
अट्टमो उद्देसो
प्रबाहाए अंतर- पद
६०. इमीसे णं भते । रयणप्पभाए पुढवीए सक्करप्पभाए य' पुढवीए केवतिए'
अबाहाए' अंतरे पण्णत्ते ?
गोयमा । ग्रसखेज्जाइ जोयणसहस्साइं ग्रवाहाए ग्रतरे पण्णत्ते ॥
६१. सक्करप्पभाए णं भते ! पुढवीए वालुयप्पभाए य पुढवीए केवतिए प्रवाहाए ग्रतरे पण्णत्ते ? एव चेव । एव जाव तमाए ग्रसत्तमाए य ॥
ε२. ग्रहेसत्तमाए णं भते । पुढवीए लोगस्स य केवतिए प्रवाहाए अतरे पण्णत्ते ? गोयमा | ग्रसखेज्जाइ जोयणसहस्साइ अवाहाए अतरे पण्णत्ते ||
९३ इमीसे ण भते । रयणप्पभाए पुढवीए जोतिसस्स य केवतिए अवाहाए तरे पण्णत्ते ? ०
गोयमा । सत्तनउए जोयणसए प्रवाहाए अतरे पण्णत्ते ॥
६४ जोतिसस्स ण भते । सोहम्मीसाणाण य कप्पाण केवतिए "प्रवाहाए तरे पण्णत्ते ?
O
गोयमा | असखेज्जाइ जोयण सहस्साइ प्रवाहाए ६५ सोहम्मीसाणाण भते । सणकुमार - माहिंदाण य
पण्णत्ते ? एवं चेव ॥
ε६. " सणकुमार-माहिंदाण भते । वंभलोगस्स कप्पस्स य केवतिए अवाहाए रे पण्णत्ते ? एव चैव ॥
६७ वभलोगस्स णं भते । लतगस्स य कप्पस्स केवतिए प्रवाहाए अंतरे पण्णत्ते ? एव चेव ॥
६८. लतयस्स ण भते । महासुक्कस्स य कप्पस्स केवतिए ग्रवाहाए तरे पण्णत्ते ? एव चेव । एवं महासुक्कस्स कप्पस्स सहस्सा रस्स य, एव सहस्सारस्स प्रणय'पाणयाण य कप्पाण", एव प्राणय- पाणयाण प्रारणच्चुयाण य कप्पाण, एव आरच्चुयाण गेवेज्जविमाणाण य, एव गेवेज्जविमाणाण प्रणुत्तरविमाणाण य ॥
१. X ( अ, क, व, म) ।
२. केवनिय ( अ, क, ख, ता, व, म, स) प्राय । ३. आवाहाए ( अ, क, ता, स) सर्वत्र, अवाहे (ख), आवाहए (व, म) 1
४ स० पा०
पुच्छा |
O
५. स० पा० -
- पुच्छा ।
भगवई
अतरे पण्णत्ते ॥
केवतिए प्रवाहाए अतरे
६ स० पा०—
— जोयण जाव अतरे ।
७, पाणयकप्पाण (क, स ) ।
८पारण्याण कप्पाण ( अ, क, म) ।