SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ६३६ चोद्दसमं सतं (सत्तमो उद्देसो) अणतपएसिए वि । से तेणद्वेण गोयमा | एव वुच्चइ-दव्वतुल्लए-दव्वतुल्लए। से केण?ण भते । एव वुच्चइ-खेत्ततुल्लए-खेत्ततुल्लए? गोयमा | एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स खेत्तमो तुल्ले, एगपएसोगाढे पोग्गले एगपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तो नो तुल्ले, एव जाव दसपएसोगाढे । तुल्लसखेज्जपएसोगाढे •पोग्गले तुल्लसखेज्जपएसोगाढस्स पोग्गलस्स खेत्तमो तुल्ले, तुल्लसखेज्जपएसोगाढे पोग्गले तुल्लसखेज्जपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तो नो तुल्ले °, एवं तुल्लअसखेज्जपएसोगाढे वि। से तेणट्रेण' 'गोयमा | एव वुच्चइ ° ---खेत्ततुल्लए-खेत्ततुल्लए। से केण?ण भते ! एव वुच्चइ-कालतुल्लए-कालतुल्लए? गोयमा । एगसमयठितीए पोग्गले एगसमयठितीयस्स पोग्गलस्स कालो तुल्ले, एकसमयठितीए पोग्गले एगसमयठितीयवइरित्तस्स पोग्गलस्स कालओ नो तुल्ले, एव जाव दससमयद्वितीए, तुल्लसखेज्जसमयद्वितीए एव चेव, एव तुल्लअसखेज्जसमयढ़ितीए वि । से तेणतुण' *गोयमा । एव वुच्चइ°कालतुल्लए-कालतुल्लए। से केणद्वेण भते । एव वुच्चइ-भवतुल्लए-भवतुल्लए? गोयमा | नेरइए नेरइयस्स भवट्ठयाए तुल्ले, नेरइयवइरित्तस्स भवट्ठयाए नो तुल्ले, तिरिक्खजोणिए एव चेव, एव मणुस्से, एव देवे वि। से तेणद्वेण' 'गोयमा । एव वुच्चइ -भवतुल्लए-भवतुल्लए। से केणटुण भते । एव वुच्चइ-भावतुल्लए-भावतुल्लए? गोयमा । एगगुणकालए पोग्गले एगगुणकालगस्स' पोग्गलस्स भावो तुल्ले, एगगुणकालए पोग्गले एगगुणकालावइरित्तस्स पोग्गलस्स भावो नो तुल्ले, एव जाव दसगुणकालए, एव तुल्लसखेज्जगुणकालए पोग्गले, एव तुल्लअसखेज्जगुणकालए वि, एव तुल्लअणतगुणकालए वि। जहा कालए, एव नीलए, लोहियए, हालिद्दए, सुक्किलए। एव सुभिगधे, एव दुन्भिगधं । एव तित्ते जाव" महुरे । एव कवखडे जाव लुक्खे । अोदइए भावे अोदइयस्स भावस्स भावो तुल्ले, ओदइए भावे प्रोदइयभाववइरित्तस्स भावस्स भावो नो तुल्ले, एव प्रोवसमिए, खइए, खोवसमिए, पारिणामिए। सन्निवाइए भावे सन्निवाइयस्स १. स० पा०—तुल्लसखेज्ज । २ स० पा०-तेरण?ण जाव खेत्ततुल्लए । ३ स पा०-तेण?ण जाव कालतुल्लए । ४. स० पा०-तेणटुंण जाव भवतुल्लए । ५. कालस्स (अ, क, व, स)। ६ ० काल ° (अ, ख, स), स्वीकृतपाठे एकपदे सन्धि । ७. भ० ८।३६ । ८ भ० ८।३६ ,
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy