________________
६३८
७८
सत्तमो उद्देसो
गोयमस्स श्रासासण-पदं
७७ रायगिहे जाव' परिसा पडिगया । गोयमादी । समणे भगवं महावीरे भगव गोयम आमतेत्ता एव वयासी - चिर ससिट्ठोसि मे गोयमा । चिरसथुप्रोसि मे गोयमा | चिरपरिचिओसि मे गोयमा । चिरजुसिप्रोसि मे गोयमा । चिरा
सि मे गोयमा । चिराणुवत्तीसि मे गोयमा । प्रणतर देवलोए ग्रणतर माणुस्सए भवे, कि पर मरणा कायस्स भेदा इश्रो चुता दो वि तुल्ला एगट्ठा प्रविसेसमणाणत्ता भविस्सामो ॥
जहा ण भते । वय एयमट्ठ जाणामो पासामो, तहा ण प्रणुत्तरोववाडया वि देवा एयम जाणति - पासति ?
1
हता गोयमा । जहा ण वय एयमट्ठ जाणामो-पासामो, तहा ण ग्रणुत्तरोववाइया वि देवा एयम जाणति - पासति ।।
७६ सेकेणट्टेण' भते । एव वच्चइ – वय एयमट्ठ जाणामो-पासामो, तहाण अणुत्तरोववाइया वि देवा एयभट्ट जाणति - पासति ?
गोयमा । प्रणुत्तरोववाइयाण प्रणताओ मणोदव्ववग्गणाश्रो लद्धाओ पत्ता अभिसमण्णागयाओ भवति । से तेणट्टेण गोयमा । एव वच्चइ - वय एयमट्ठ जाणामो-पासामो, तहा ण प्रणुत्तरोववाइया वि देवा एयमट्ठ जाणति - पासति ॥
भगवई
तुल्लय-पदं
८०. कतिविहे ण भते । तुल्लए
पण्णत्ते ?
गोयमा । छव्विहे तुल्लए पण्णत्ते, त जहा - दव्वतुल्लए, खेत्ततुल्लए, कालतुल्लए, भवतुल्लए, भावतुल्लए, सठाणतुल्लए ||
८१. से केणट्टेण भते । एव वुच्चइ - दव्वतुल्लए-दव्वतुल्लए
?
गोयमा । परमाणुपोग्गले परमाणुपोग्गलस्स दव्वत्र तुल्ले, परमाणुपोग्गले परमाणुपोग्गलवइरित्तस्स दव्वओ नो तुल्ले | दुपए सिए खधे दुपएसियस्स खधस्स दब्वत्र तुल्ले, दुपए सिए खधे दुपए सियवइरित्तस्स खधस्स दव्वम्रो नो तुल्ले । एव जाव दसपएसिए । तुल्लसखेज्जपएसिए खधे तुल्लसखेज्जपएसियस्स खधस्स दव्वम्रो तुल्ले, तुल्लस खेज्जपएसिए खधे तुल्लसखेज्जप एसियवइरित्तस्स खधस्स दव्वप्रो नो तुल्ले, एव तुल्लप्रसखेज्जपएसिए वि, एव तुल्ल
१. भ० ११४-८
२. चिरभुसिसि (ता, म) 1
३. स० पा०—केणट्टेग जाव पासति ।
४. सं० पा० - वुच्चइ जाव पासति ।