________________
तेरसम सत (सत्तमो उद्देसो)
६१५
उवसपज्जित्ताणं विहरइ । तत्थ वि ण से विउलभोगसमितिसमन्नागए यावि होत्या । तए ण से अभीयीकुमारे समणोवासए यावि होत्था - अभिगयजीवाजीवे जाव' अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाण भावेमाणे विहरइ, उद्दाय - मि रायरिसिम्मि समणुबद्धवेरे यावि होत्था ॥
१२१. इमीसे' रयणप्पभाए पुढवीए निरयपरिसामतेसु चोयट्ठि' असुरकुमारावाससयसहस्सा पण्णत्ता । तएण से अभीयीकुमारे बहूइ वासाइ समणोवासगपरियाग पाउणइ, पाउणित्ता श्रद्धमासियाए सलेहणाए तीस भत्ताइ प्रणसणाए छेएइ, छेएत्ता तस्स ठाणस्स प्रणालीइयपडिक्कते कालमासे काल किच्चा इमीसे रयप्पभाए पुढवीए निरयपरिसामतेसु चोयट्ठीए आयावा सुरकुमारावाससयसहस्सेस' अण्णयरसि आयावा असुरकुमारावाससि श्रायावाअसुरकुमारदेवत्ताए उववण्णो । तत्थ ण प्रत्थेगतियाण प्रायावगाण असुरकुमाराण देवाण एग पलिग्रोवम ठिई पण्णत्ता, तत्थ ण अभीयिस्स वि देवस्स एग पलिवम ठिई
पण्णत्ता ||
१२२ सेण भते । अभीयीदेवे ताम्रो देवलोगान
उक्खएण भवक्खएण ठिइक्खणं अणतर उव्वट्टित्ता कहिं गच्छिहिति ? कहि उववज्जिहिति ? गोयमा | महाविदेहे वासे सिज्झिहिति जाव' सव्वदुक्खाण अत काहिति ॥ १२३ सेव भते । सेव भते । त्ति' ।।
सत्तमो उद्देसो
भासा- पद
१२४ रायगिहे जाव' एव वयासी – आया भते । भासा ? अण्णा भासा ? गोयमा । नो आया भासा, अण्णा भासा । ? ? अरूवि भासा भासा
रूवि भते ।
१. भ० २।६४ ।
२. तेण कालेन तेण समएण इमीसे ( अ, क, ख, ता, ब, म, स), अयं पाठ अप्रासङ्गिकोस्ति । शाश्वतपदार्थाना निरूपणे कालनिर्देशो नावश्यकोस्ति । केनापि कारणेन प्रबाहपाती लेख. सजात इति प्रतीयते,
तेनात्र पाठान्तरत्वेनास्माभि स्वीकृत । ३. चोसट्ठि ( स ) ।
४
° सहस्सेसु असुरकुमारावासेसु (ता) । ५ भ० २।७३ ।
६. भ० १।५१ ।
७. भ० ११४-१०