________________
६१४
भगवई जाव' चउविहेण अलकारेण अलकारिए समाणे पडिपुण्णालकारे सीहासणाप्रो अभुटेइ, अन्भुटेत्ता सीय अणुप्पदाहिणीकरेमाणे सीय दुरुहइ, दुरुहित्ता सीहासणवरसि पुरत्थाभिमुहे सण्णिसण्णे, तहेव' अम्मधाती, नवर पउमावती हसलक्खण पडसाडग गहाय सीय अणुप्पदाहिणीकरेमाणी सीय दुरुहइ, दुरुहित्ता उद्दायणस्स रण्णो दाहिणे पासे भद्दासणवरसि सण्णिसण्णा सेस तं चेव जाव' छत्तादीए तित्थगरातिसए पासइ, पासित्ता पुरिससहस्सवाहिणि सीय ठवेइ, पुरिससहस्सवाहिणीअो सीयारो पच्चोरुभइ, पच्चोरुभित्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगव महावीर तिक्खुत्तो वदइ नमसइ, वदित्ता नमसित्ता उत्तरपुरस्थिम दिसीभाग अवक्कमइ, अवक्कमित्ता
सयमेव आभरणमल्लालकार अोमुयइ ॥ ११८. ''तए ण सा पउमावती देवी हंसलक्खणेण पडसाडएण आभरणमल्लालकार
पडिच्छइ, पडिच्छित्ता हार-वारिधार-सिदुवार-छिन्न-मुत्तावलि-प्पगासाइ असूणि विणिम्मुयमाणी-विणिम्मुयमाणी उद्दायण राय एवं वयासी-जइयव्व सामी । घडियव्व सामी ! परक्कमियव्व सामी | अस्सि च ण अटे० नो पमादेयव्व त्ति कटु केसी राया पउमावती य समणं भगव महावीर वदति नमसति,
वदित्ता नमसित्ता जामेव दिस पाउन्भुया तामेव दिस ° पडिगया ॥ ११६. तए ण से उद्दायणे राया सयमेव पचमुट्ठिय लोय करेइ सेस जहा उसभदत्तस्स
जाव' सव्वदुक्खप्पहीणे ॥ १२०, तए ण तस्स अभीयिस्स कुमारस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयसि
कूड़वजागरिय जागरमाणस्स अयमेयारूवे अज्झथिए 'चितिए पत्थिए मणोगए सकप्पे समुप्पज्जित्था-एव खलु अह उद्दायणस्स पुत्ते पभावतीए देवीए अत्तए, तए ण से उद्दायणे राया मम अवहाय नियगं भाइणेज्ज केसि कुमार रज्जे ठावेत्ता समणस्स भगवओ 'महावीरस्स अतिय मुडे भवित्ता अगाराप्रो अणगारिय° पव्वइए-इमेण एयारूवेणं महया अप्पत्तिएण मणोमाणसिएण दुक्खेण अभिभूए समाणे अतेउरपरियालसपरिवुडे सभडमत्तोवगरणमायाए वीतीभयानो नयराओ निग्गच्छइ, निग्गच्छित्ता पुव्वाणुपुद्वि चरमाणे गामाणुगाम दूइज्जमाणे जेणेव चपा नयरी, जेणेव कूणिए राया, तेणेव उवागच्छइ, उवागच्छित्ता कूणियं राय
१. भ० ६।१६०-१६२ ।
५. स० पा०-नमसित्ता जाव पडिगया। २. भ० ६।१६३, १६४ ।
६ भ० ६।१५०,१५१ । ३. म० ६।१६५-२०६।
७. सं० पा०-अज्झत्यिए जाव समुप्पज्जित्था । ४. न. पा.-तं चेव पउमावती पडिच्छइ ८. स० पा०-भगवओ जाव पव्वइए।
जाव घडियब्ध सामी ! जाव नो।