________________
तेरसम सत (चउत्थो उद्देसो) ६७ तिण्णि भते | पोग्गलत्थिकायपदेसा केवतिएहिं धम्मत्थिकायपदेसेहि पुट्ठा?
जहण्णपदे अहि, उक्कोसपदे सत्तरसहि। एव अधम्मत्थिकायपदेसेहि वि। केवतिएहिं आगासत्थिकायपदेसेहि पुट्ठा ? सत्तरसहिं। सेस जहा धम्मत्थिकायस्स । एव एएण गमेण भाणियव्वा' जाव दस, नवर–जहण्णपदे दोण्णि पक्खिवियव्वा, उक्कोसपदे पच । चत्तारि पोग्गलत्थिकायस्स पदेसा जहण्णपदे दसहि, उक्कोसपदे वावीसाए । पच पोग्गलत्थिकायस्स पदेसा जहण्णपदे बारसहि उक्कोसपदे सत्तावीसाए । छ पोग्गलत्थिकायस्स पदेसा जहण्णपदे चोदसहि, उक्कोसपदे वत्तीसाए। सत्त पोग्गलत्थिकायस्स पदेसा जहण्णपदे सोलसहि, उक्कोसपदे सत्ततीसाए । अट्ठ पोग्गलत्थिकायस्स पदेसा जहण्णपदे अट्ठारसहि, उक्कोसपदे वायालीसाए। नव पोग्गलत्थिकायस्स पदेसा जहण्णपदे वीसाए, उक्कोसपदे सीयालीसाए। दस पोग्गलत्थिकायस्स पदेसा जहण्णपदे बावीसाए, उक्कोसपदे वावन्नाए । आगासत्थिकायस्स सव्वत्थ उक्कोसग भाणियव्व ॥ सखेज्जा भते । पोग्गलत्थिकायपदेसा केवतिएहि धम्मत्थिकायपदेसेहि पट्टा ? जहण्णपदे तेणेव सखेज्जएण दुगुणेण दुरूवाहिएण, उक्कोसपदे तेणेव सखेज्जएण पचगुणेण दुरूवाहिएण। केवतिएहि अधम्मत्थिकायपदेसेहि ? एव चेव । केवतिएहि आगासत्थिकायपदेसेहि ? तेणेव सखेज्जएण पचगुणेण दुरूवाहिएण। केवतिएहि जीवत्थिकायपदेसेहि ? अणतेहिं । केवतिएहि पोग्गलत्थिकायपदेसेहि? अणतेहिं । केवतिएहि अद्धासमएहि ? सिय पुढे, सिय नो पुढे', 'जइ पटे
नियम अणतेहिं ॥ ६६ असखेज्जा भते । पोग्गलत्थिकायपदेसा केवतिएहि धम्मत्थिकायपदेसेहि पदा?
जहण्णपदे तेणेव असखेज्जएण दुगुणेण दुरूवाहिएण, उक्कोसपदे तेणेव अस
खेज्जएण पचगुणेण दुरूवाहिएण । सेस जहा सखेज्जाण जाव नियम अणतेहि ।। ७०. अणता भते । पोग्गलत्थिकायपदेसा केवतिएहि धम्मत्थिकायपदेसेहिं पट्टा ?
एव जहा असखेज्जा तहा अणता वि निरवसेस ॥ ७१ एगे भते । श्रद्धासमए केवतिएहिं धम्मत्थिकायपदेसेहि पुढे ?
सत्तहि । केवतिएहिं अधम्मत्थिकायपदेसेहि पुढे' एव चेव, एव आगासत्थिकाएहि
वि । केवतिएहिं जीवत्थिकायपदेसेहि पुढे ? अणतेहि, एव जाव अद्धासमएहि ॥ ७२ धम्मत्थिकाए ण भते । केवतिएहि धम्मत्थिकायपदेसेहिं पट्टे ?
'नत्थि एक्केण" वि। केवतिएहि अधम्मत्थिकायपदेसेहि ? असंखेज्जेहिं । केवतिएहि आगासत्थिकायपदेसेहिं ? असखेज्जेहिं । केवतिएहि जीवत्थिकाय
१. भारिणयव्व (म, स)। २ स० पा०—पुढे जाव अणतेहिं ।
३ नत्थिक्केण (अ, ख, ता), नत्थि इक्केण (क)।