________________
६०२
भगवई
गोयमा | पोग्गलत्थिकारण जीवाण पोरालिय-वेउव्विय-'पाहारा-तेया कम्मा''सोइदिय-क्खिदिय-घाणिदिय - जिभिदिय - फासिदिय-मणजोग-वइजोग-काय
जोग-प्राणापाणूण च गहण पवत्तति । गहणलक्खणे णं पोग्गलत्थिकाए । धम्मत्थिकायादीणं परोप्परं फास-पदं ६१ एगे भते | धम्मत्थिकायपदेसे केवतिएहिं धम्मत्थिकायपदेहि पुढे ?
गोयमा | जहण्णपदे तिहि, उक्कोसपदे छहि । केवतिएहि अधम्मत्यिकायपढेसेहिं पुढे ? जहण्णपदे' चहि, उक्कोसपदे सहि । केवतिएहिं आगासत्थिकायपदेसेहि पुटे ? सत्तहि । केवतिएहि जीवत्थिकायपदेसेहिं पुटे ? अणतेहिं । केवतिएहि पोग्गलत्थिकायपदेसेहि पुढे ? अणतेहि । केवतिएहि श्रद्धासमएहि
पुढे ? सिय पुढे सिय नो पुढे, जइ पुढे नियम अणतेहि ।। ६२ एगे भते । अधम्मत्थिकायपदेसे केवतिएहिं धम्मत्थिकायपदेसेहि पटे?
गोयमा । जहण्णपदे चहि, उक्कोसपदे सत्तहिं । केवतिएहि अधम्मत्थिकाय__ पदेसेहि पुढे ? जहण्णपदे तिहि, उक्कोसपदे छहि । सेस जहा धम्मत्थिकायस्स ॥ ६३. एगे भते । आगासत्थिकायपदेसे केवतिएहि धम्मत्थिकायपदेसेहि पटे ?
गोयमा | सिय पुढे सिय नो पुढे, जइ पुढे जहण्णपदे एक्केण वा दोहि वा तीहिं वा, उक्कोसपदे सत्तहि । एव अधम्मत्थिकायपदेसेहि वि। केवतिएहि आगासत्थिकायपदेसेहि पुढे ? छहि । केवतिएहिं जीवत्थिकायपदेसेहि पु? ? सिय पुढे सिय नो पुढे, जइ पुढे नियम अणतेहिं । एव पोग्गलत्यिकायपदेसेहि वि,
अद्धासमएहिं वि ॥ ६४. एगे भते । जीवत्यिकायपदेसे केवतिएहि धम्मत्थिकाय पदेसेहि पटे? ०
जहण्णपदे चउहि, उक्कोसपदे सत्तहिं । एव अधम्मत्थिकायपदेसेहि वि। केवतिएहि आगासत्थिकाय पदेसेहि पुढे ? ° सत्तहि । केवतिएहिं जीवत्थिकाय
पदेसेहिं पुढे ? अणतेहि । सेस जहा धम्मत्थिकायस्स ।। ६५. एगे भते । पोग्गलत्थिकायपदेसे केवतिएहिं धम्मत्थिकायपदेसेहिं पट्टे ? एव
जहेव जीवत्थिकायस्स ।। ६६. दो भते । पोग्गलत्थिकायपदेसा केवतिएहिं धम्मत्थिकायपदेसेहि पदा?
गोयमा । जहण्णपदे छहिं, उक्कोसपदे बारसहि । एव अधम्मत्थिकायपदेसे हि वि । केवतिएहि आगासत्थिकायपदेसेहि पुट्ठा ? वारसहिं । सेस जहा" धम्म
त्थिकायस्स ॥ १. आहारए तेयकम्मए (ख)।
५. भ० १३।६१ । २ गोयमा ! जहण्णपदे (स) सर्वत्र । ६. भ० १३।६४। ३. स० पा०—पुच्छा।
७. भ० १३१६१ । ४. स० पा०-पुच्छा ।