________________
५६६
३५ कति णं भते ! प्रणुत्तरविमाणा पण्णत्ता ? गोयमा ! पंच अणुत्तरविमाणा पण्णत्ता ।
'ते ण भते । किं सखेज्जवित्थडा ? अस खेज्जवित्थडा ? गोयमा" ! सखेज्जवित्थडे य प्रसंखेज्जवित्थडा य ।। ३६. पचसु णं भते ! अणुत्तरविमाणेसु सखेज्जवित्थडे विमाणे एगसमएण केवतिया प्रणुत्तरोववाइया उववज्जति ? केवतिया सुक्कलेस्सा उववज्जति – पुच्छा तहेव ।
गोयमा ! पचसु णं अणुत्तरविमाणेसु सखेज्जवित्थडे प्रणुत्तरविमाणे एगसमएण जहणेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा प्रणुत्तरोववाइया उववज्जति, एव जहा गेवेज्जविमाणेसु सखेज्जवित्थडेसु, नवर - किण्हपक्खिया, अभवसिद्धिया, तिसु अण्णाणेसु एए न उववज्जति, न चयति, न वि पण्णत्तएसु भाणियव्वा, ग्रचरिमा वि खोडिज्जति जाव सखेज्जा चरिमा पण्णत्ता, सेस त चेव । ग्रसखेज्जवित्थडेसु वि एएन भण्णति, नवर- चरिमा अत्थि, सेस जहा गेवेज्जएसु असखेज्जवित्थडेसु जाव ग्रसखेज्जा अचरिमा पण्णत्ता ॥
३७. चोयट्ठीए णं भते । ग्रसुरकुमारावाससयसहस्सेसु सखेज्जवित्थडेसु असुरकुमारावासेसु किं सम्मद्दिट्ठी असुरकुमारा उववज्जति ? मिच्छदिट्ठी असुरकुमारा उववज्जति ?
भगवई
एवं जहा रयणप्पभाए तिण्णि आलावगा भणिया तहा भाणियव्वा । एवं असखेज्जवित्थडेसु वि तिणि गमगा, एव जाव गेवेज्जविमाणे, अणुत्तरविमाणेसु एव चेव, नवर—तिसु वि आलावएसु मिच्छादिट्ठी सम्मामिच्छादिट्ठी य न भणति, सेसं त चेव ॥
३८ से नूण भते । कण्हलेस्से नीललेस्से जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु देवेसु उववज्जति ?
हता गोयमा ' एव जहेव नेरइएस पढमे उद्देसए तहेव भाणियव्व । नीललेस्साए वि जहेव नेरइयाण, जहा नीललेस्साए एव जाव पम्लेस्सेसु, सुक्कलेस्सेसु एव चेव, नवर—लेस्सट्ठाणेसु विसुज्झमाणेसु-विसुज्झमाणेसु सुक्कलेस्स परिणमति, परिणमित्ता मुक्कलेस्सेमु देवेसु उववज्जति । से तेणट्टेण जाव उववज्जति ॥ ३६. सेव भते । सेव भते ! त्ति ॥
१. x ( अ, क, स, ता, व, म) 1
२ २०१३ | १४ |
३. भ० १३११८-२२ ।
४. भ० १५१ ।