________________
५६५
तेरसम सत (बीओ उद्देसो) ३१ केवतिया ण भते । जोइसियविमाणावाससयसहस्सा' पण्णत्ता ।
गोयमा | असखेज्जा जोइसियविमाणावाससयसहस्सा पण्णत्ता। ते ण भते । किं सखेज्जवित्थडा • ? एव जहा वाणमतराण तहा जोइसियाण वि तिण्णि गमगा भाणियव्वा, नवर
एगा तेउलेस्सा । उववज्जतेसु पण्णत्तेसु य असण्णी नत्थि, सेस त चेव ॥ ३२ सोहम्मे ण भते । कप्पे केवतिया विमाणावाससयसहस्सा पण्णत्ता ?
गोयमा । बत्तीस विमाणावाससयसहस्सा पण्णत्ता । ते ण भते । किं सखेज्जवित्थडा ? असखेज्जवित्थडा ?
गोयमा | सखेज्जवित्थडा वि, असखेज्जवित्थडा वि ।। ३३ सोहम्मे ण भते । कप्पे बत्तीसाए विमाणावाससयसहस्सेसु सखेज्जवित्थडेसु
विमाणेसु एगसमएण केवतिया सोहम्मा देवा उववज्जति ? केवतिया तेउलेस्सा उववज्जति ? एव जहा जोइसियाण तिण्णि गमगा तहेव तिण्णि गमगा भाणियव्वा, नवरतिसु वि सखेज्जा भाणियव्वा, प्रोहिनाणी प्रोहिदसणी य चयावेयव्वा, सेस तं चेव । असखेज्जवित्थडेसु एव चेव तिण्णि गमगा, नवर-तिसु वि गमएसु असखेज्जा भाणियन्वा । अोहिनाणी अोहिदसणी य सखेज्जा चयति, सेस त चेव । एव जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा । सणकुमारे एव चेव, नवर-इत्थीवेयगा उववज्जतेसु' पण्णत्तेसु य न भण्ण ति, असण्णी तिसु वि गमएसु न भण्णति, सेस त चेव । एव जाव सहस्सारे,
नाणत्त विमाणेसु लेस्सासु य, सेस त चेव ।। ३४ प्राणय-पाणएसु ण भते । कप्पेसु केवतिया विमाणावाससया पण्णत्ता ?
गोयमा । चत्तारि विमाणावाससया पण्णत्ता । तेण भते । किं सखेज्जवित्थडा ? असखेज्जवित्थडा ? गोयमा । सखेज्जवित्थडा वि, असखेज्जवित्थडा वि । एव सखेज्जवित्थडेसु तिण्णि गमगा जहा सहस्सारे, असखेज्जवित्थडेसु उववज्जतेसु चयतेस य एवं चेव सखेज्जा भाणियव्वा, पण्णत्तेसु असखेज्जा, नवर-नोइदियोवउत्ता अणतरोववण्णगा अणतरोवगाढगा अणतराहारगा अणतरपज्जत्तगा य एएसिं जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा पण्णत्ता, सेसा असज्जा भाणियव्वा । 'पारण-अच्चुएसु' एव चेव जहा प्राणय-पाणएस, नाणत्त विमाणेसु । एव गेवेज्जगा वि ।।
१. जोतिसियावाससहम्सा (अ, क, ख, ता, २. न उववज्जति (स)। व, म)।
३. आरणच्चुएसु (अ, क, ख, व, म, स)।