SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ५६५ तेरसम सत (बीओ उद्देसो) ३१ केवतिया ण भते । जोइसियविमाणावाससयसहस्सा' पण्णत्ता । गोयमा | असखेज्जा जोइसियविमाणावाससयसहस्सा पण्णत्ता। ते ण भते । किं सखेज्जवित्थडा • ? एव जहा वाणमतराण तहा जोइसियाण वि तिण्णि गमगा भाणियव्वा, नवर एगा तेउलेस्सा । उववज्जतेसु पण्णत्तेसु य असण्णी नत्थि, सेस त चेव ॥ ३२ सोहम्मे ण भते । कप्पे केवतिया विमाणावाससयसहस्सा पण्णत्ता ? गोयमा । बत्तीस विमाणावाससयसहस्सा पण्णत्ता । ते ण भते । किं सखेज्जवित्थडा ? असखेज्जवित्थडा ? गोयमा | सखेज्जवित्थडा वि, असखेज्जवित्थडा वि ।। ३३ सोहम्मे ण भते । कप्पे बत्तीसाए विमाणावाससयसहस्सेसु सखेज्जवित्थडेसु विमाणेसु एगसमएण केवतिया सोहम्मा देवा उववज्जति ? केवतिया तेउलेस्सा उववज्जति ? एव जहा जोइसियाण तिण्णि गमगा तहेव तिण्णि गमगा भाणियव्वा, नवरतिसु वि सखेज्जा भाणियव्वा, प्रोहिनाणी प्रोहिदसणी य चयावेयव्वा, सेस तं चेव । असखेज्जवित्थडेसु एव चेव तिण्णि गमगा, नवर-तिसु वि गमएसु असखेज्जा भाणियन्वा । अोहिनाणी अोहिदसणी य सखेज्जा चयति, सेस त चेव । एव जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा । सणकुमारे एव चेव, नवर-इत्थीवेयगा उववज्जतेसु' पण्णत्तेसु य न भण्ण ति, असण्णी तिसु वि गमएसु न भण्णति, सेस त चेव । एव जाव सहस्सारे, नाणत्त विमाणेसु लेस्सासु य, सेस त चेव ।। ३४ प्राणय-पाणएसु ण भते । कप्पेसु केवतिया विमाणावाससया पण्णत्ता ? गोयमा । चत्तारि विमाणावाससया पण्णत्ता । तेण भते । किं सखेज्जवित्थडा ? असखेज्जवित्थडा ? गोयमा । सखेज्जवित्थडा वि, असखेज्जवित्थडा वि । एव सखेज्जवित्थडेसु तिण्णि गमगा जहा सहस्सारे, असखेज्जवित्थडेसु उववज्जतेसु चयतेस य एवं चेव सखेज्जा भाणियव्वा, पण्णत्तेसु असखेज्जा, नवर-नोइदियोवउत्ता अणतरोववण्णगा अणतरोवगाढगा अणतराहारगा अणतरपज्जत्तगा य एएसिं जहण्णेण एक्को वा दो वा तिण्णि वा, उक्कोसेण सखेज्जा पण्णत्ता, सेसा असज्जा भाणियव्वा । 'पारण-अच्चुएसु' एव चेव जहा प्राणय-पाणएस, नाणत्त विमाणेसु । एव गेवेज्जगा वि ।। १. जोतिसियावाससहम्सा (अ, क, ख, ता, २. न उववज्जति (स)। व, म)। ३. आरणच्चुएसु (अ, क, ख, व, म, स)।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy