________________
बारसम सतं (चउत्थो उद्देसो)
अणता ॥ ६७. से केणद्वेण भते । एव वुच्चइ-ओरालियपोग्गलपरियट्टे-मोरालियपोग्गल
परियट्टे? गोयमा | जण्ण जीवेण ओरालियसरीरे वट्टमाणेण ओरालियसरीरपायोग्गाइ दव्वाइ ओरालियसरीरत्ताए गहियाइ बद्धाइ पुट्ठाइ कडाइ पट्टवियाइ निविट्राइ अभिनिविट्ठाइ अभिसमण्णागयाइ परियादियाइ परिणामियाइ निज्जिण्णाइ निसिरियाइ निसिट्टाइ भवति । से तेणद्वेण गोयमा । एव वुच्चइओरालियपोग्गलपरियटे-पोरालियपोग्गलपरियट्टे। एव वेउन्वियपोग्गलपरियट्टेवि, नवर-वेउव्वियसरीरे वट्टमाणेण वेउव्वियसरीरप्पायोग्गाइ दव्वाइ वेउव्वियसरीरत्ताए गहियाइ, सेस त चेव सव्व, एव जाव आणापाणुपोग्गलपरियट्टे, नवर-आणापाणुपायोग्गाइ सव्वदव्वाइ
आणापाणुत्ताए गहियाइ, सेस त चेव ।। ६८ ओरालियपोग्गलपरियट्टे ण भते । केवइकालस्स निव्वत्तिज्जइ ?
गोयमा । अणताहि 'प्रोसप्पिणीहिं उस्सप्पिणीहिं" एवतिकालस्स निव्वत्ति
ज्जइ । एव वेउव्वियपोग्गलपरियट्टे वि । एव जाव आणापाणुपोग्गलपरियट्टेवि ॥ ६६. एयस्स ण भते । ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स, वेउव्वियपोग्गल
परियट्टनिव्वत्तणाकालस्स जाव' आणापाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स य कयरे कयरेहितो' 'अप्पा वा ? बहुया वा? तुल्ला वा ? • विसेसाहिया वा ? गोयमा ! सव्वत्थोवे कम्मगपोग्गलपरियट्टनिव्वत्तणाकाले, तेयापोग्गलपरियट्टनिव्वत्तणाकाले अणतगुणे, ओरालियपोग्गलपरियट्टनिव्वत्तणाकाले अणतगुणे, आणापाणुपोग्गलपरियट्टनिव्वत्तणाकाले अणतगुणे, मणपोग्गलपरियट्टनिव्वत्तणाकाले अणतगुणे, वइपोग्गलपरियट्टनिव्वत्तणाकाले अणतगुणे, वेउव्विय
पोग्गलपरियट्टनिव्वत्तणाकाले अणतगुणे ।। १००. एएसि ण भते । ओरालियपोग्गलपरियट्टाण जाव आणापाणुपोग्गलपरियाण
य कयरे कयरेहितो' 'अप्पा वा? बहुया या ? तुल्ला वा ? ० विसेसाहिया
वा?
गोयमा | सव्वत्थोवा वेउव्वियपोग्गलपरियट्टा, वइपोग्गलपरियट्टा अणतगुणा, मणपोग्गलपरियट्टा अणतगुणा, प्राणापाणुपोग्गलपरियट्टा अणतगुणा, ओरालिय
१. ओसप्पिणि-उस्स ° (अ, ख, व, म); २ स० पा०- कयरेहितो जाव विसेसाहिया।
उस्सपिणीहिं ओस° (क), उस्सप्पिरिण- ३. स० पा०–कयरेहितो जाव विसेसाहिया। ओस (स)।