________________
भगवई
५६२
६२. एगमेगस्स ण भते! नेरइयस्स नेरइयत्ते केवतिया वेउब्वियपोग्गल परियट्टा
श्रतीता ?
प्रणता ।
केवतिया पुरेक्खडा ?
एकुत्तरिया' जाव प्रणंता वा । एव जाव थणियकुमारत्ते ॥ ε३. पुढविकाइयत्ते – पुच्छा | नत्थि एक्कोवि ।
केवतिया पुरेक्खडा ?
नत्थि एक्कोवि' । एव जत्थ वेउव्वियसरीर' तत्य एकुत्तरिग्रो, जत्थ नत्यि तत्य जहा पुढविकाइयत्ते तहा भाणियव्व जाव वेमाणियस्स वेमाणियत्ते । तेयापोग्गलपरियट्टा, कम्मापोग्गलपरियट्टा य सव्वत्य एकुत्तरिया भाणियव्वा, मणपोग्गल परियट्टा सव्वेसु पचिदिएस एगुत्तरिया, विगलिदिएसु नत्यि । वपोग्गलपरियट्टा एवं चेव, नवर - एगिदिएसु नत्थि भाणियन्वा । श्राणापाणुपोग्गलपरियट्टा सव्वत्थ एकुत्तरिया जाव वेमाणियस्स वेमाणियत्ते ॥ १४ नेरइयाण भते ! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा श्रतीता ?
'नत्थि एक्कोवि" ।
केवतिया पुरेक्खडा ?
नत्थि एक्कोवि । एवं जाव थणियकुमारत ॥
ε५. पुढविकाइयत्ते – पुच्छा।
प्रणता ।
केवतिया पुरेक्खडा ?
श्रणता । एवं जाव मणुस्सत्ते । वाणमंतर जोइसिय-वेमाणियत्ते जहा नेरइयत्ते । एव जाव' वेमाणियाण' वेमाणियत्ते । एवं सत्त वि पोग्गलपरियट्टा भाणियव्वा - जत्थ' ग्रत्थि तत्थ' प्रतीता वि पुरेक्खडा वि प्रणता भाणियव्वा, जत्थ नत्थ तत्थ दोवि नत्थि भाणियव्वा जाव
१६. वेमाणियाण वेमाणियत्ते केवतिया प्राणापाणुपोग्गल परियट्टा अतीता ?
अणता ।
केवतिया पुरेक्खडा ?
१. एगुत्तरिया ( अ ) ; एक्कुत्तरिया (क, ता ) 1
२. तेक्कोवि (व, म) |
३. ० सरीर अस्थि (अ, स ) ।
४. नत्येक्कोवि (क, ख, म) 1
५. वैमाणियस्स (क, ता, ब ) ।
६ जस्स (क, ता, व, म) 1
७. तस्स (क, ता, ब, म) ।
८ जस्स (क, ख, ता, व, म) ।