________________
बारसम सत (त्रीओ उद्देसो)
५४७
जाव' वदइ नमसइ, वदित्ता नमसित्ता उदयण राय पुरो कट्टु ठिया' चेव' • सपरिवारा सुस्सूसमाणी नमसमाणी अभिमुहा विणएण पजलिकडा '
०
पज्जुवासइ ॥
तण समणे भगव महावोरे उदयणस्स रण्णो भिगावतीए देवीए जयतीए समणोवासियाए तीसे य महतिमहलियाए परिसाए जाव धम्म परिकहेइ जाव' परिसा पडिगया, उदयणे पडिगए, मिगावती वि पडिगया || जयंती-पसिण-पदं
४०
४१ तए ण सा जयती समणोवासिया समणस्स भगवग्रो महावीरस्स प्रतिय धम्म सच्चा निसम्म हट्ठा समण भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता एव वयासी - कहण्ण' भते । जीवा गरुयत्त हव्वमागच्छति ?
जयती | पाणाइवाएण' मुसावारण प्रदिण्णादाणेण मेहुणेण परिग्गहेण कोहमाण- माया-लोभ-पेज्ज - दोस- कलह प्रब्भक्खाण-पे सुन्न परपरिवाय-प्रतिरतिमायामोस-मिच्छादसणसल्लेण --एव खलु जयती । जीवा गरुयत्त हव्वमा - गच्छति ॥
४२ कहण भते । जीवा लहुयत्त हव्वमागच्छति ?
जयती । पाणाइवायवेरमणेण मुसावायवेरमणेण प्रदिण्णादाणवे रमणेण मेहुणवेरमणेण परिग्गहवेरमणेण कोह-माण-माया-लोभ-पेज्ज-दोस- कलहप्रब्भक्खाण-पेसुन्न-परपरिवाय अरतिरति मायामोस - मिच्छादसणसल्लवे रमणेण - एव खलु जयती । जीवा लहुयत्त हव्वमागच्छति ।।
४३ कहण्ण भते । जीवा ससार ग्राउलीकरेति ?
जयती | पाणाइवाएण जाव मिच्छादसणसल्लेण - एव खलु जयती । जीवा ससार माउलीकरेति ॥
४४ कहण्ण भते । जीवा ससार परित्तीकरेति ?
जयती । पाणाइवायवेरमणेण जाव मिच्छाद सणसल्लवे रमणेण - एव खलु जयती । जीवा ससार परित्तीकरेति ॥
४५ कहण्ण भते । जीवा ससार दीहीकरोति ?
१ भ० ६।१४६ ।
२. ठितिया ( अ, क, ख, स ) 1
३ स० पा० - चैव जाव पज्जुवासइ ।
४. भ० ६।१४६ ॥
५. ओ० सू० ७१ ७६ ।
६ कह ण (क, ता, ब), कहु ण (ख, म);
कहिण ( स ) |
७
स० पा०-- पाणातिवाएण जाव मिच्छादसणसल्लेण एव खलु जीवा गरुयत्त हव्वमागच्छति एव जहा पढमसए जाव वीतिवयति ।