________________
भगवई
तहेव कचुइज्ज-पुरिस सद्दावेति "सद्दावेत्ता एव वयासी - किण्ण देवाणुप्पिया ! ग्रज्ज हत्थिणापुरे नयरे इदमहे इ वा जाव निग्गच्छति ।। १६५. तए णं से कचुइ - पुरिसे महव्वलेण कुमारेण एव वृत्ते समाणे तुट्टे धम्मघोसस्स अणगारस्स श्रागमणगहियविणिच्छए करयलपरिग्गहिय दसनह सिरसावत्त मत्थए अजलि कट्टु महव्वल कुमार जएण विजएण वद्धावेड, वद्धावेत्ता एव वयासी–नो खलु देवाणुप्पिया । ग्रज्ज हत्थिणापुरे नगरे इदमहे इ वा जाव' निग्गच्छति । एव खलु देवाणुप्पिया । ग्रज्ज विमलस्स अरहग्रो पोप्पए धम्मघोसे नाम ग्रणगारे हत्थिणापुरस्स नगरस्स वहिया सहसंववणे उज्जाणे ग्रहापडिरूव श्रोग्गह ग्रोगिण्हत्ता सजमेण तवसा ग्रप्पाण भावेमाणे विहर, तण एते वहवे उग्गा, भोगा जाव' निग्गच्छति ॥
५२८
१६६ तए ण से महव्वले कुमारे ० तहेव रहवरेण निग्गच्छति । धम्म कहा जहा ' केसिसामिस्स । सो वि तहेव सम्मापियर आपुच्छर, नवर - धम्मघोसस्स प्रणगारस्स प्रतिय मुडे भवित्ता अगाराम्रो अणगारिय पव्वइत्तए । तहेव वृत्तपडिवृत्तिया', नवर - इमात्र य ते जाया विउलरायकुलवालियाग्रो कलाकुसल - सव्वकाललालिय-सुहोचियाम्रो सेस त चेव जाव' ताहे अकामाइ चेव महब्बलकुमार एव वयासी—त इच्छामो ते जाया ! एगदिवसमवि रज्जसिरि पात्तिए ||
|
१६७. तए ण से महव्वले कुमारे सम्मापि वयणमणुयत्तमाणे तुसिणीए सचिट्ठइ ॥ १६८. तए ण से वले राया कोडुवियपुरिसे सद्दावेइ, एव जहा सिवभद्दस्स तहेव सया - भिसेनो भाणियव्वो जाव' ग्रभिसिंचति, करयलपरिग्गहिय' 'दसनह सिरसावत्त मत्थए अर्जालि कट्टु ° महव्वल कुमारं जएण विजएणं वद्धावेति वद्धावेत्ता एवं वयासी—भण जाया । किं देमो ? कि पयच्छामो ? सेस जहा जमालिस्स तहेव
I
जाव"
१६६. तए ण से महव्वले अणगारे धम्मघोसस्स अणगारस्स प्रतिय सामाइयमाइयाइ चोद्दस पुब्वाइं ग्रहिज्जइ, अहिज्जित्ता वहूहि चउत्थ"-"छट्ठट्ठम-दसम-दुवाल
करयल जाव
१. स० पा० – कचुइज्जपुरिसो वि तहेव अक्खाति, नवर - वम्मघोसस्स अणगारस्स आगमणगहियविणिच्छाए निग्गच्छइ । एव खलु देवाणप्पिया ! विमलन्स अरहो पयोप्पर धम्मघोसे नाम अणगारे, सेस तं चैव जाव सो वि तहेव ।
२. भ० ६।१५८
३. भ० ९१५८
,
४. अ० २।१६०-१६२ । ५ राय ० सू० ६६३॥ ६. वृत्तपडिवत्तया (क्व ) । ७ भ० ६।१६४-१७६।
८. भ० १११५६-६२।
६ स० पा०-- करयपलरिग्गहिय । १०. भ० ६ १५०-२१५ ।
११ स० पा०—चउत्थ जाव विचित्तेह |