________________
भगवई
I
O
प्पिया | इच्छिय-पडिच्छियमेय देवाणुप्पिया । से जहेय तुब्भे वदह त्ति कट्टु त सुविण सम्म पच्छिइ', पडिच्छित्ता बलेण रण्णा अव्भणुण्णाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाश्रो प्रभुट्ठेइ, ग्रभुत्ता प्रतुरियमचवलमसभताए अविलबियाए रायहससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयणिज्जसि निसीयति, निसीयित्ता एव वयासी—मा मे से उत्तमे पहाणे मगल्ने सुविणे अण्णेहि पावसुमिणेहि पsिहमिस्स त्ति कट्टु देवगुरुजणसवद्धाहि पसत्थाहि मगल्लाहि धम्मियाहि ' कहाहिं सुविणजागरिय पडिजाग रमाणी- पडिजागरमाणी विहरइ ॥ १३६. तए ण से वले राया कोडुबियपुरिसे सहावेइ, सहावेत्ता एव वयासी खिप्पामेव भो देवाप्पिया । अज्ज सविसेस बाहिरिय उवट्ठाणसाल गधोदयसित्त' सुइय-समज्जिग्रोवलित्त सुगधव रपचवण्णपुप्फोवयारकलिय कालागरु-पवरकुदुरुक्क' -तुरुक्क-धूव-मघमघेत गघुद्ध्याभिराम सुगधवरगधिय गधवट्टिभूय • करेह य कारवेह" य, करेत्ता य कारवेत्ता य सीहासण रएह, रएत्ता ममेतमा - णत्तिय पच्चप्पिह ॥
1
-
१३७. तए ण ते कोडु वियपुरिसा जाव' पडिसुणेत्ता खिप्पामेव सविसेस बाहिरिय उवट्टाणसाल" गधोदय सित्त सुइय समज्जिश्रोवलित्त सुगधवरपचवण्णपुप्फोवयारकलिय कालागरु-पवरक दुरुक्क तुरुक्क - धूव-मघमघेत - गधुद्ध्याभिराम सुगधवरगधिय गधवट्टिभूय करेत्ता य कारवेत्ता य सीहासण रएत्ता तमाणत्तिय पच्चष्पिणति ||
५१८
१. सपच्छिइ (ख, स ) 1
२. स० पा०० - अतुरियमचवल जाव गईए ।
३ देवतगुरु ० (ता) |
४ X ( अ ) ।
५. गधोदय (व) ।
१३८ तए ण से बले राया पच्चूसकालसमयसि सयणिज्जाश्रो प्रभुट्ठे, अब्भुट्टेत्ता पायपीढाओ"पच्चोरुहइ,पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, अट्टणसाल ग्रणुपविसइ, जहा ग्रोववाइए तहेव अट्टणसाला तहेव मज्जणघरे जाव" ससिव्व पियदसणे नरवई" जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवाग
६ स० पा० - पवरकुटुरुक्क जाव गध° । ७ करावेह (ख, स ) 1
८. ममेत जाव ( अ, क, ख, ता, व, म, स ) |
६ भ० ६ १४२ ।
=
o
१०
स० पा० - उट्ठारणसाल जाव पच्चप्पिणति । ११. पायवीढाओ (ख, ब, म) 1
१२. श्रो० सू० ६३ ।
१३
नरवई मज्जरणघराओ पडिनिक्खमइ २ (अ, क,ख, ता, ब, म, स), औपपातिकानुसारेण स्वीकृतपाठ एव समीचीन । आदर्शेषु परिवर्तन संक्षेपीकरणेन जातम् । पाठसक्षेपे प्राय एव भवत्येव ।