________________
४६३
एक्कारस सत (नवमो उद्देसो)
अट्ठमो उद्देसो ५५. नलिणे ण भते । एगपत्तए कि एगजीवे ? अणेगजीवे ?
एव चेव निरवसेस जाव' अणतखुत्तो ।। ५६. सेव भते । सेव भते । त्ति ।
नवमो उद्देसो सिवरायरिसि-पद ५७ तेण कालेण तेण समएण हत्थिणापुरे' नाम नगरे होत्था-वण्णो । तस्स ण
हत्थिणापुरस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे, एत्थ ण सहसबवणे नाम उज्जाणे होत्था-सव्वोउय'-पुप्फ-फलसमिद्धे रम्मे णंदणवणसन्निभप्पगासे सुहसीतलच्छाए मणोरमे सादुप्फले अकटए, पासादीए दरिसणिज्जे अभिरूवे °
पडिरूवे॥ ५८ तत्थ ण हत्थिणापुरे नगरे सिवे नाम राया होत्था-महयाहिमवत-महत-मलय
मदर-महिंदसारे-वण्णो । तस्स ण सिवस्स रण्णो धारिणी नाम देवी होत्था-सुकुमालपाणिपाया-वण्णो । तस्स ण सिवस्स रण्णो पुत्ते धारिणीए अत्तए सिवभद्दे नाम कुमारे होत्या-सुकुमालपाणिपाए, जहा सूरियकते जाव" रज्ज च रट्ट च बल च वाहण च कोस च कोट्ठार च पुर च अतेउर च सयमेव पच्चुवेक्खमाणे-पच्चुवेक्खमाणे विहरइ ।
१ भ० ११११-४० २ भ० १॥५१॥ ३. हत्थिणागपुरे (अ, म), हस्थिरणपुरे (क),
हत्थिरणाउरे (ता)। ४. प्रो० सू० ११ ५ सन्चोदुय (क, म)।
६ °सन्निगासे (अ, क, ब, स)। ७ स० पा०-पासादीए जाव पडिरूवे । ८ ओ० सू० १४ ६ ओ० सू० १॥ १०. राय० सू० ६७३,६७४।