________________
नवम सत ( तेत्तीस इमो उद्देसो)
नोवलिप्पति कामरणं, नोवलिप्पति भोगरएण, नोवलिप्पति मित्त-णाइणियग-सयण-संबधि - परिजणेण । एस ण देवाणुप्पिया । ससारभयुव्विग्गे भीए जम्मण-मरणेणं, इच्छइ' देवाणु प्पियाण अंतिए मुडे भवित्ता अगाराम्रो श्रणगारियं पव्वत्तए' । त एय ण देवाणुप्पियाण ग्रम्हे सीसभिक्ख दलयामो, पडिच्छतु ण देवाणुप्पिया । सीसभिक्ख ||
1
२११ 'तए ण समणे भगव महावीरे जमालि खत्तियकुमार एव वयासी" - ग्रहासुह देवाणु प्पिया ! मा पडिवध ॥
२१२. तण से जमाली खत्तियकुमारे समणेण भगवया महावीरेण एव वुत्ते समाणे तुट्ठे समण भगव महावीर तिक्खुत्तों श्रायाहिण-पयाहिण करेइ, करेत्ता वदइ नमसइ, वदित्ता नमसित्ता उत्तरपुरत्थिम दिसिभाग प्रवक्कमइ, वक्कमित्ता सयमेव ग्राभरण - मल्लालकार प्रमुयइ ॥
२१३ तएण सा जमालिस्स खत्तियकुमारस्स माया हसलक्खणेण पडसाडएण आभरणमल्लालकार पडिच्छइ, पडिच्छित्ता हार- वारिधार - सिदुवार छिन्नमुत्तावलि - प्पग्गासा प्रसूणि विणिम्मुयमाणी - विणिम्मुयमाणी जमालि खत्तियकुमार एव वयासी - 'जइयव्व जाया | घडियव्व" जाया I परक्कमियव्व जाया अस्ति च ण ग्रट्टे णो पमाएतव्व ति कट्टु जमालिस्स खत्तियकुमारस्स ग्रम्मापियरो समण भगव महावीर वदति नमसति, वदित्ता नमसित्ता जामेव दिस पाउन्भूया तामेव दिस पडिगया ||
I
४५५
२१४ तए ण से जमाली खत्तियकुमारे सयमेव पचमुट्ठिय लोय करेइ, करेत्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समण भगव महावीर तिक्खुत्तो याहिण -पयाहिण करेइ, करेत्ता वदइ नमसइ, वदित्ता नमसित्ता एव वयासी — ग्रालित्ते ण भते । लोए, पलित्ते ण भते । लोए, प्रालित्तपलित्ते ण भते । लोए जराए मरणेण य ।
३ X ( अ, क, ब, म) ।
४
स० पा० - तिक्खुत्तो जाव नमसित्ता ।
१. X ( अ, क, ता, व, म, स ) ।
२. पव्वतेति ( अ ), पव्वयति ( क ), पव्वतइ (ता), पव्वतिति (व), पव्वतित (म ), पव्वतिते (स) अत्र 'इच्छा, पव्वइत्तए' एते द्वे अपि पदे नायाधम्मक हाओ ( १ । १ । १४५) सूत्रस्याधारेण स्वीकृते स्त । सर्वेषु अपि आदर्शेषु लिपिदोपेण पाठपरिवर्तन जातम् । तन्मध्यवर्तिपाठाना नहि कश्चिदर्थोवगम्यते ।
७
स० पा० एव जहा उसभदत्तो तहेव पव्वइओनवर पर्चाहि पुरिससएहिं सद्धि तहेव
जाव ।
५
६
स० पा० - वारि जाव विणिम्मुयमाणी ।
घडियव्व जाया जश्यव्व ( अ, क, ता, ब, म,स) ।
1