SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४५० भगवई १६१ तए ण से जमालिस्स खत्तियकुमारस्स पिया कोडवियपुरिसे सद्दावेद, सद्दावेत्ता एव वयासी-खिप्पामेव भो देवाण प्पिया | अणेगखभसयसण्णिविटू, लीलट्रियसालभजियाग जहा रायप्पसेणइज्जे विमाणवण्णो जाव' मणिरयणघटियाजालपरिक्खित्त' पुरिससहस्सवाहिणि सीयं उववेह, उवट्टवेत्ता मम एयमाण त्तिय पच्चप्पिणह । तए ण ते कोडुवियपुरिसा जाव पच्चप्पिणति ।। १६२ तए ण से जमाली खत्तियकुमारे केसालकारेण, वत्थालकारेण, मल्लालकारेणं, आभरणालकारेण -चउव्विहेण अलकारेण अलकारिए समाणे पडिपुण्णालकारे सीहासणानो अब्भुटेइ, अभद्वेत्ता सीय अणुप्पदाहिणीकरेमाणे सीय दुरुहइ', दुरुहित्ता सीहासणवरसि पुरत्याभिमुहे सण्णिसण्णे ॥ १६३ तए ण तस्स जमालिस्स खत्तियकुमारस्स माता हाया कयवलिकम्मा जाव' अप्पमहग्घाभरणाल कियसरीरा हसलक्खण पडसाडग गहाय सीयं अणप्पदाहिणीकरेमाणी सीय दुरुहइ, दुरुहित्ता जमालिस्स खत्तियकुमारस्स दाहिणे पासे भद्दासणवरसि सण्णिसण्णा ॥ १६४. तए ण तस्स जमालिस्स खत्तियकुमारस्स अम्मधाती ण्हाया कयवलिकम्मा जाव अप्पमहग्घाभरणालकियसरीरा रयहरण पडिग्गह च गहाय सीयं अणुप्पदाहिणीकरेमाणी सीय दुरुहइ, दुरुहित्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि सण्णिसण्णा ।। १९५. तए ण तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरुणी सिगारागार चारुवेसा सगय-गय- हसिय-भणिय-चेट्ठिय-विलास-सललिय-सलाव-निउणजुत्तोवयारकुसला सुदरथण-जघण-वयण-कर-चरण-नयण-लावण्ण-रूवजोव्वण-विलासकलिया' सरदव्भ-हिम-रयय-कुमुद-कु देदुप्पगासं सकोरेटमल्ल दाम धवल पायवत्त गहाय सलील 'योधरेमाणी-योधरेमाणी" चिति ।। १. राय० सू० १७॥ विद्यमानोस्ति, तेन नात्र युज्यते । वृत्तिकृतापि २. वाचनान्तरे पुनरय वर्णक साक्षादृश्यत एव उक्तपदानन्तरमसौ पाठ स्वीकृत , किन्तु (वृ)। एतस्मिन् स्वीकारे पाठस्य पुनरुक्तिर्जायते, ३ द्रुति (क, ता, ब)। यथा-'रूवजोव्वरणविलासकलिया' सुन्दरथ४ भ० ३।३३ । णजहणवयणकरचरणणयणलावण्णरूवजोव्व५. भ० ३।३३ । णगुणोववेय' त्ति सूचितम् (व), अस्माक ६ स० पा०-सगयगय जाव रूव। पाठानुसन्धानप्रयुक्ते प्रतिद्वये एप पाठो ७ विलासकलिया सुदरथण (अ, व, म, स), नास्ति । एषा वाचना सम्यक् प्रतीयते । एपु आदर्श' 'विलासकलिया' इति पदस्याने ८. x (अ, व, म, स)। 'मु दरथरण' इति सक्षिप्तपाठो विद्यते, किन्तु ६ उवघरेमाणीओ उवधरेमाणीप्रो (अ), उवरि एप पाठ 'विलासकलिया' इति पदस्यादौ घरेमाणीओ २ (स)।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy