________________
नवमं सतं (बत्तीसइमो उद्देसो)
४३१ असुरकुमारा असुरकुमारत्ताए उववज्जति, नो असय असुरकुमारा' असरकुमार
त्ताए ° उववज्जति । से तेणद्वेण जाव उववज्जति । एव जाव थणियकुमारा ।। १२६. सय भते ! पुढविवकाइया-पुच्छा।
गगेया । सय पुढविक्काइया' पुढविक्काइएसु ° उववज्जति नो असय
पुढविक्काइया' 'पुढविक्काइएसु ° उववज्जति ॥ १३० से केणद्वेण जाव उववज्जति ?
गगेया । कम्मोदएण, कम्मगुरुयत्ताए, कम्मभारियत्ताए, कम्मगुरुसभारियत्ताए, सुभासुभाण कम्माण उदएण, सुभासुभाण कम्माण विवागेण, सुभासुभाण कम्माण फलविवागेण सय पुढविक्काइया' पुढविक्काइएसु° उववज्जति, नो असय पुढविक्काइया' 'पुढविक्काइएसु° उववज्जति । से तेणतुण जाव
उववज्जति ॥ १३१ एव जाव मणुस्सा ।। १३२. वाणमतर-जोइसिय-वेमाणिया जहा असुरकुमारा । से तेण?ण गगेया | एव
वुच्चइ-सय वेमाणिया 'वेमाणिएसु° उववज्जति, नो असय' 'वेमाणिया
वेमाणिएसु ० उववज्जति ।। गंगेयस्स संबोधि-पद १३३ तप्पभितिं च ण से गगेये अणगारे समण भगव महावीर पच्चभिजाणइ सव्वण्णु
सव्वदरिसि । तए ण से गगेये अणगारे समण भगव महावीर तिवखुत्तो आयहिणपयाहिण करेइ, करेत्ता वदइ नमसइ, वदित्ता नमसित्ता एव वयासी-इच्छामि ण भते । तुम्भ अतिय चाउज्जामाओ धम्मालो पचमहव्वइय "सपडिक्कमण धम्म उवसपज्जित्ता ण विहरित्तए।
अहासुह देवाणुप्पिया | मा पडिवध ॥ १३४ तए ण से गगेये अणगारे समण भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता
चाउज्जामानो धम्मायो पचमहव्वइय सपडिक्कमण धम्म उवसपज्जित्ता ण
विहरति ।। १३५ तए ण से गगेये अणगारे वहूणि वासाणि सामण्णपरियाग पाउणइ, पाउणित्ता
१ स० पा०-असुरकुमारा जाव उववज्जति। ६ स० पा०-वेमाणिया जाव उववज्जति। २ स० पा०-पुढविक्काइया जाव उववज्जति । ७ स० पा०-असय जाव उववज्जति । ३ स० पा०-पुढविक्काइया जाव उववज्जति । ८ स० पा०-एव जहा कालासवेसियपुत्तो तहेव ४ स० पा०-पुढविक्काइया जाव उववज्जति । भारिणयव्व जाव सव्वदुक्खप्पहीणे। ५. स. पा० --पुढविक्काइया जाव उववज्जति ।