________________
४३०
भगवई
१
गगेया ! केवली ण पुरत्थि मे ण मियपि जाणइ, ग्रमियपि जाणइ । दाहिणे ण, "पच्चत्थि मे ण, उत्तरे ण, उड्ढ, ग्रहे मियपि जाणइ, अमिय पि जाणइ । सव्व जाणइ केवली, सव्व पासइ केवली |
सव्व जाणइ केवली, सव्वग्रो पासइ केवली ।
सव्वकाल जाणइ केवली, सव्वकाल पासइ केवली ।
सव्वभावे जाणइ केवली, सव्वभावे पासइ केवली ।
प्रणते नाणे केवलिस्स, प्रणते दंसणे केवलिस्स ।
निव्वुडे नाणे केवलिस्स, निव्वुडे दसणे केवलिस्स° । से तेणद्वेण गगेया । एव वुच्चइ – सय एतेव जाणामि, नो ग्रसय असोच्चा एतेव जाणामि, नो सोच्चा-त चेव जाव नो असतो वेमाणिया चयति ॥
सयं सय उववज्जणा-पदं
१२५ सय भते । नेरइया नेरइएसु उववज्जति ? प्रसय नेरइया नेरइएसु उववज्जति ?
गगेया ! सय नेरइया नेरइएसु उववज्जति, नो अस्य नेरइया नेरइएसु उववज्जति ॥
१२६ से केणट्टेण भते । एव वुच्चइ - "सय नेरइया नेरइएसु उववज्जति, नो असयं नेरइया नेरइएसु • उववज्जति ?
o
1
गगेया । कम्मोदएण, कम्मगुरुयत्ताए, कम्मभारियत्ताए, कम्मगुरुसभारियत्ताए, असुभाण कम्माण उदएण, असुभाणं कस्माण विवागेण, असुभाणं कम्माण फलविवागेण सय नेरझ्या नेरइएसु उववज्जति, नो अस्य नेरइया नेरइएसु उववज्जति । से तेणद्वेण गगेया' । 'एव वुच्चइ - सय नेरइया नेरइएसु उववज्जति, नो ग्रसय नेरइया नेरइएसु उववज्जति ॥
१२७ सय भते । असुरकुमारा - पुच्छा |
गगेया | सय असुरकुमारा' असुरकुमारेसु° उववज्जति, नो अस्य असुरकुमारा' असुरकुमारेसु उववज्जति ॥
O
१२८. से केणट्टेण त चेव जाव उववज्जति ?
o
गगेया ! कम्मोदएण', कम्मविगतीए, कम्मविसोहीए, कम्मविसुद्धीए, सुभाण कम्माण उदएण, सुभाण कम्माण विवागेणं सुभाण कम्माण फलविवागेण सय
१. सु० पा०- एव जहा सद्दृट्टेसए जाव निघ्नुडे ४ म० पा० - अमुरकुमारा जाव उववज्जति । नाणे केवलिस्म |
५. स० पा० - अनुरकुमारा जाव उववज्जति । ६ कम्मोदएणं कम्मोवसमेर ( अ, क, वृपा) । ७ कम्मचियत्ताए (ता) ।
२ म० पा० – बुच्चइ जाव उववज्जति । ३. म० पा०- गंगेया जाव उववज्जति ।