________________
अट्टमं सतं (नवमो उद्देसो)
तेया सरीरपयोगं पडुच्च
४१२ तेयासरीरप्पयोगबधे ण भते । कतिविहे पण्णत्ते ?
गोयमा । पचविहे पण्णत्ते, त जहा - एगिदियतेयासरीरप्पयोगबधे, बेइदिय - यासरीरप्पयोगबधे जाव पचिदियतेयासरीरप्पयोगबधे ||
४१३ एगिदियतेयासरीरप्पयोगबधे ण भते । कतिविहे पण्णत्ते ?
एवं एएण अभिलावेण भेदो जहा प्रोगाहणसठाणे जाव' पज्जत्तासव्वट्टसिद्धअणुत्तरोववाइयकप्पातीत वेमाणियदेवपचिदियतेयासरीरप्पयोगवधे य, अपज्जत्तासवसिद्ध प्रणुत्तरोववाइय' कप्पातीतवेमाणियदेवप चिदियतेयास री रप्पयोग - बधे य ॥
४९४ तेयासरी रप्पयोगवधे ण भते । कस्स कम्मस्स उदण ?
गोयमा । वीरिय-सजोग-सद्दव्वयाए' पमादपच्चया कम्म च जोग च भव च ० आउय वा पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएण तेयासरीरप्पयोगबधे ॥
४१५ तेयासरीरप्पयोगवधे ण भते । किं देसबधे ? सव्वबधे ? गोयमा ! देसबधे, नो सव्वबधे ॥
४१६ तेयासरीरप्पयोगबधे ण भते । कालो केवच्चिर होइ ?
३८३
गोयमा । दुविहे पण्णत्ते, त जहा - प्रणादीए वा अपज्जवसिए, प्रणादीए वा सपज्जवसिए ||
४१७. तेयासरीरप्पयोगबधतर ण भते । कालो केवच्चिर होइ ?
गोमा ।
णादीयस्स अपज्जवसियस्स नत्थि अतर, प्रणादीयस्स सपज्जवसियस्स नत्थि प्रतर ॥
४१८ एएसि ण भते । जीवाण तेयासरीरस्स देसबधगाण, प्रबधगाण य कयरे कयरेहितो' अप्पा वा ? वहुया वा विसेसाहिया वा तुल्ला वा गोयमा । सव्वत्थोवा जीवा तेयासरीरस्स अबधगा, देसबधगा अणतगुणा ॥
?
१०
?
कम्मासरोरप्पयोगं पडुच्च
४१६ कम्मासरीरप्पयोगबधे ण भंते । कतिविहे पण्णत्ते ?
गोयमा । विहे पण्णत्ते, त जहा - नाणावर णिज्जकम्मासरीरप्पयोगबधे जाव अतराइयकम्मासरीरप्पयोगबधे ॥
१. प० २१ ।
२. स० पा० - ० वाइय जाव वधे ।
३. स० पा० - सद्दव्वपाए जाव आउय ।
४ च (ता, व, म) |
५
अणादिए (ता) |
६ स० पा०० -- कयरेहितो जाव विसेसाहिया ।