________________
३८२
भगवई
पाहारगसरीरप्पयोगं पडुच्च - ४०५ अाहारगसरीरप्पयोगबधे ण भते । कतिविहे पण्णत्ते ?
गोयमा । एगागारे पण्णत्ते ॥ ४०६ जइ एगागारे पण्णत्ते कि मणुस्साहारगसरीरप्पयोगवंधे ? अमणुस्साहारग
सरीरप्पयोगवधे? गोयमा | मणुस्साहारगसरीरप्पयोगवधे, नो अमणुस्साहारगसरीप्पयोगवधे । एव एएण अभिलावेण जहा प्रोगाहणसठाणे जाव' इड्ढिपत्तपमत्तसजयसम्मदिदिपज्जत्तसखेज्जवासाउयकम्मभूमागम्भवक्कतियमणुस्साहारगसरीरप्पयोगवधे, नो अणिड्ढिपत्तपमत्त' सजयसम्मदिट्ठिपज्जत्तसखेज्जवासाउयकम्मभूमा
गन्भवक्कतियमणुस्सा हारगसरीरप्पयोगबधे । ४०७. आहारगसरीरप्पयोगवधे ण भते । कस्स कम्मस्स उदएणं ?
गोयमा | वीरिय-सजोग-सहव्वयाए' 'पमादपच्चया कम्म च जोगं च भव च आउयं च° लद्धि वा पडुच्च' आहारगसरीरप्पयोगनामाए कम्मस्स उदएण
आहारगसरीरप्पयोगबधे ।। ४०८ आहारगसरीरप्पयोगबधे णं भते । किं देसबधे ? सव्ववधे ?
गोयमा ! देसबधे वि, सव्ववधे वि ।। ४०६. आहारगसरीरप्पयोगबधे ण भते । कालो केवच्चिरं होइ ?
गोयमा ! सव्वबधे एक्क समय, देसबधे जहण्णेण अतोमुहत्तं, उक्कोसेण वि
अतोमुहुत्त ॥ ४१० पाहारगसरीरप्पयोगबधतरण भते | कालो केवच्चिरं होइ?
गोयमा | सव्ववधतर जहण्णण अतोमुहुत्त, उक्कोसेण अणत काल-अणताओ प्रोसप्पिणीयो उस्सप्पिणीप्रो कालो, खेत्तो अणता लोगा-अवड्ढपोग्गल
परियट्ट देसूणं । एव देसबधतर पि ॥ ४११ एएसि ण भते । जीवाण आहारगसरीरस्स देसवधगाण, सव्वबधगाण, अबध
गाण य कयरे कयरेहितो' 'अप्पा वा? बहुया वा ? तुल्ला वा ? • विसेसाहिया वा? गोयमा | सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबधगा, देसबधगा संखेज्जगुणा, अवंधगा अणतगुणा ॥
१ प० २१ । २. म० पा०-०पमत्त जाव आहारग° । ३ स० पा०-महव्वयाए जाव लद्धि ।
४. पडुच्चा (ता, व)। ५. बघतरे (अ, क, स) । ६ स० पा० -कयरेहितो जाव विसेसाहिया ।