________________
३१४
२३०
भगवई किरियत राए चेव, महासवतराए चेव, महावेयणतराए चेव। तत्थ ण जे से परिसे अगणिकाय निव्वावेइ, से ण पुरिसे अप्पकम्मतराए चेव, अप्पकिरियत
राए चेव, अप्पासवतराए चेव, अप्पवेयणतराए चेव ॥ २२६. अत्थि ण भते । अच्चित्ता वि पोग्गला ओभासति ? उज्जोवेति ? तवेति ?
पभासेति ? हता अत्थि ॥ कयरे ण भते ! ते अच्चित्ता वि पोग्गला प्रोभासति' ? 'उज्जोवेति ? तवेति? ० पभासेति ? कालोदाई | कुद्धस्स' अणगारस्स तेय-लेस्सा निसट्ठा समाणी दूर गता दूर निपतति, देस गता देस निपतति, जहिं-जहिं च ण सा निपतति तहि-तहि च ण ते अचित्ता वि पोग्गला ओभासति', 'उज्जोवेति, तवेति, पभासेति । एतेण कालोदाई । ते अचित्ता वि पोग्गला प्रोभासति, 'उज्जोवेति, तवेति',
पभासेति ।। २३१. तए ण से कालोदाई अणगारे समण भगव महावीर वदइ नमसइ, वदित्ता
नमंसित्ता बहूहि चउत्थ-छट्ठट्ठम -'दसम-दुवालसेहि, मासद्धमासखमणेहिं
विचित्तेहि तवोकम्मेहि अप्पाण भावेमाणे विहरइ ।। २३२ तए ण से कालोदाई । अणगारे जाव' चरमेहिं उस्सास-नीसासेहि सिद्ध
वृद्धे मुक्के परिनिवडे ° सव्वदूवखप्पहीणे ।। २३३ सेव भते । सेव भते । त्ति।
१ स० पा०-ओभासति जाव पभासेंति । २. विभक्तिपरिणामात्द्ध न (वृ) । ३. स० पा०-ओभासति जाव पभासेति । ४ न० पा०-ओभासति जाव पभासें ति। ५ म० पा०-घट्टम जाव अप्पारण ।
६. स० पा०-जहा पढमसए कालासवेसियपुत्ते
जाव सव्वदुक्ख° । ७. भ० ११४३३। ८. भ० ११५१ ।