________________
सत्तम सत (दसमो उद्देसो)
दसमो उद्देसो
कालोदाइ पभितीण पचत्काए सदेह - पद
२१२ तेण काले तेण समएण रायगिहे नाम नगरे होत्था - वण्ण' । गुणसिलए चेइए—वण्णओ जाव' पुढविसिलापट्ट । तस्स ण गुणसिलयस्स चेइयस्स दूरसामते वहवे अण्णउत्थिया परिवसति त जहा - कालोदाई, सेलोदाई, सेवालोदाई', उदए, नामुदए', नम्मुदए, ग्रण्णवालए, सेलवालए', सखवालए, सुत्थी गाहावई ॥
२१३ तए ण तेसि अण्णउत्थियाण प्रण्णया कयाइ' एगयो सहियाण समुवागयाण सण्णिविट्ठाण सण्णिसण्णाण प्रयमेयारूवे' मिहोकहासमुल्लावे समुप्पज्जित्था - एव खलु समणे नायपुत्ते पच ग्रत्थिकाए पण्णवेति, त जहा - धम्मत्थिकाय जाव पोग्गलत्थकाय' ।
१ ओ० सू० १ ।
२. ओ० सू० २-१३ ।
३ सेवलो ० (ता) |
३०६
तत्थ ण समणे नायपुत्ते चत्तारि श्रत्थिकाए प्रजीवकाए पण्णवेति, त जहाधम्मत्थिकाय, अधम्मत्थिकाय, 'ग्रागासत्थिकाय, पोग्गलत्थिकाय । एग चण समणे नायपुत्ते जीवत्थिकाय रूविकाय जीवकाय पण्णवेति ।
तत्थ ण समणे नायपुत्ते चत्तारि प्रत्थिकाए अरूविकाए पण्णवेति त जहा - धम्मत्थिकाय, अधम्मत्थिकाय, आगासत्थिकाय, जीवत्थिकायं । एग चण समणे नायपुत्ते पोग्गलत्थिकाय रूविकाय अजीवकाय पण्णवेति । से कहमेय मण्णे एव ?
२१४ तेण कालेन तेण समएणं समणे भगव महावीरे जाव" गुणसिलए चेइए समोसढे जाव परिसा पडिगया ||
४ गाए (ता), गोमुदए ( ब ) ।
५ X ( अ, ता, म) |
भ० ७।२१।८ सूत्रे कालोदायिना प्रतिपादितस्य भगवत सिद्धान्तस्य भगवता स्ववचनेन स्वीकृति क्रियते । तत्र 'त सच्चेण एसमट्ठे कालोदाई । अह पचत्थिकाय पण्णवेमि, त जहा - धम्मत्थिकाय जाव पोग्गल त्थिकाय' एतदनुसारेण एष पाठो युक्तोस्ति, तेन एतदनुसारेणासो स्वीकृत
पोग्गलत्थिकाय आगासत्थिकाय ( ता ) ।
६ कयाई (क), कदायी (ता, व, म), कयाइ
(स) ।
७ X ( क, ता, व, म, स ) |
१०
८. अतमेतारूवे (ता) |
११. भ० १७ 1
६. आगासत्थिकाय ( अ, क, ता, व, म, स), १२. भ० ११८