________________
२६७
लोगगयाइ रुवाइ पात्तिए, एस ण गोयमा ! पभूवि पकामनिकरण वेदण वेदेति ॥
१५५. सेव भते ! सेव भते । त्ति' |
सत्तमं सत (टूमो उद्देसो)
अट्ठमो उद्देसो
मोक्ख- पदं
१५६ छउमत्थे ण भते । मणूसे तीयमणत सासय समय केवलेण सजमेण, केवलेण सवरेण, केवलेण बभचेरवासेण, केवलाहि पवयणमायाहिं सिज्झिसु ? वुझिसु ? मुच्चिसु ? परिणिव्वाइसु ? सव्वदुक्खाण त करिसु ? गोयमा । नो इणट्टे समट्टे जाव' -
1
१५७ से नूण भते । उप्पण्णणाण - दसणधरे रहा जिणे केवली अलमत्थु त्ति वत्तव्व सिया ?
हता गोयमा । उप्पण्णणाण-दसणधरे अरहा जिणे केवली अलमत्युत्ति वत्तव्व सिया |
O
हस्थि - कुथु - जीव-समाणत्त-पद
१५ से नूण भते । हत्थिस्स य कुथुस्स य समे चेव जीवे ?
हता गोयमा । हत्यिस्स य कुथुस्स य समे चैव जीवे ।
" से नूण भते ! हत्थीओ कुथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एव अप्पाहारतराए चेव ग्रप्पनीहारतराए चेव प्रप्स्सासतराए चेव अप्पनीसासतराए चेव प्रपिढितराए चेव अप्पमहतराए चेव ग्रप्पज्जुइत राए चेव ?
कुथून हत्थी महाकम्मत राए चेव महाकिरियतराए चेव महासवतराए चेव महाहारतराए चेव महानीहारतराए चेव महाउस्सासतराए चेव महानीसासतराए चेव महिड्ढितराए चेव महामहतराए चेव महज्जुइतराए चेव ?
४ तुलना - भ० १।२०० २०६, ५।११५ ।
स० पा० एव जहा रायपसेइज्जे जाव खुड्डिय
१ भ० १।५१ । २ स० पा० - एव जहा पढमसए चउत्थे उद्देसए ५ तहा भाणियव्व जाव अलमत्थु ।
३ भ० १।२०१-२०८ ।