SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ भगवई २७८ २८ से केणद्वेण भते । एव वुच्चइ-सव्वपाणेहिं जाव' सव्वसत्तेहि पच्चवखाय मिति वदमाणस्स सिय सुपच्चवखाय भवति ? सिय दुपच्चवखाय भवति ? गोयमा । जस्स ण सव्वपाणेहि जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणस्स णो एव अभिसमन्नागय भवति- इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स ण सव्वपाणेहि जाव सव्वसत्तेहि पच्चवखायमिति वदमाणस्स नो सुपच्चक्खाय भवति, दुपच्चक्खाय भवति । एव खलु से दुपच्चवखाई सव्वपाणेहि जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणे नो सच्च भास भासइ, मोस भास भासइ । एव खलु से मुसावाई सव्वपाणेहि जाव सव्वसत्तेहि तिविह तिविहेण असजय-विरय-पडिहय-पच्चक्खायपावकम्मे, सकिरिए, असवुडे, एगतदडे, एगतवाले यावि भवति । जस्स ण सव्वपाणेहि जाव सव्वसत्तेहि पच्चवखायमिति वदमाणस्स एव अभिसमन्नागय भवति-इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स ण सव्वपाणेहिं जाव सव्वसत्तेहि पच्चवखायमिति वदमाणस्स सुपच्चक्खाय भवति, नो दुपच्चवखाय भवति । एव खलु से सुपच्चवखाई सव्वपाणेहिं जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणे सच्च भास भासइ, नो मोस भास भासइ । एव खलु से सच्चवादी सव्वपाणेहि जाव सव्वसत्तेहिं तिविह तिविहेण सजय-विरय-पडिहय-पच्चक्खायपावकम्मे, अकिरिए, सवुडे, एगतपडिए यावि भवति । से तेणद्वेण गोयमा ! एव वुच्चइ'-'सव्वपाणेहि जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणस्स सिय सुपच्चक्खाय भवति°, सिय दुपच्चक्खाय भवति ।। पच्चक्खाण-पदं २६. कतिविहे ण भते ! पच्चवखाणे पण्णत्ते ? गोयमा ! दुविहे पच्चवखाणे पण्णत्ते, त जहा-मूलगुणपच्चवखाणे य, उत्तरगुणपच्चक्खाणे य॥ मूलगुणपच्चक्खाणे ण भंते । कतिविहे पण्णत्ते ? गोयमा | दुविहे पण्णत्ते, त जहा-सव्वमूलगुणपच्चक्खाणे य, देसमूलगुण पच्चक्खाणे य॥ ३१. सव्वमूलगुणपच्चक्खाणे ण भते ! कतिविहे पण्णत्ते ? गोयमा ! पचविहे पण्णत्ते, त जहा-सव्वाश्रो पाणाइवायाो वेरमण, ३० १ भ० ७।२७ । २ स० पा०-सव्वसत्तेहिं जाव सिय । ३ स० पा०-वुच्चइ जाव सिय। ४ सं० पा०-वेरमण जाव सव्वाअो। . .
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy