________________
सत्तमं सत (वीओ उद्देसो)
२७७ कुक्कुडिअडगपमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते, चउव्वीस कुक्कुडिग्रंडगपमाण मेत्ते कवले • आहारमाहारेमाणे प्रोमोदरिए', बत्तीस कुक्कुडिअडगपमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते, एत्तो एक्केण वि घासेण ऊणगं आहारमाहारेमाणे समणे निग्गये नो पकामरसभोईति वत्तव्य सिया । एस ण गोयमा । खेत्तातिक्कतस्स, कालातिक्कतस्स, मग्गातिक्कतस्स, पमाणा
तिक्कतस्स पाण-भोयणस्स अट्ठे पण्णत्ते॥ २५ ग्रह भते । सत्यातीतस्स, सत्यपरिणामियस्स', एसियस्स, वेसियस्स, सामुदा
णियस्स पाण-भोयणस्स के पट्टे पण्णत्ते ? गोयमा । जे ण निग्गये वा निग्गथी वा निक्खित्तसत्थमुसले ववगयमालावण्णग-विलेवणे ववगय-चुय-चइय-चत्तदेहं, जीवविप्पजढ, अकय, अकारिय, असकप्पिय, अणाहूय, अकीयकड, अणुद्दिटु, नवकोडीपरिसुद्ध, दसदोसविप्पमुक्क, उग्गमुप्पायणेसणासुपरिसुद्ध, बीतिगाल, वीतधूम, सजोयणादोसविप्पमुक्क, असुरसुरं", अचवचव, अदुय, अविलविय, अपरिसाडि, अक्खोवजण-वणाणुलेवणभूय, सजमजायामायावत्तिय, सजमभारवहणट्ठयाए विलमिव पन्नगभूएण अप्पाणेण आहारमाहारेड, एस ण गोयमा ! सत्थातीतस्स, सत्थपरिणामियस्स'
•एसियस्स, वेसियस्स, सामुदाणियस्स° पाण-भोयणस्स अट्ठे पण्णत्ते ॥ २६. सेव भते । सेव भते । त्ति ।।
बीमो उद्देसो सुपच्चक्खारण-दुपच्चक्खाण-पदं २७. से नूण भते । सव्वपाणेहिं, सव्वभूएहिं, सव्वजीवेहि, सव्वसत्तेहिं पच्चक्खा
यमिति वदमाणस्स सुपच्चक्खाय भवति ? दुपच्चक्खाय भवति ? गोयमा । सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सिय सुपच्चक्खाय भवति, सिय दुपच्चक्खाय भवति ।।
१. स० पा०-०पमाणे जाव आहार । ५ स० पा०-सत्थपरिणामियस्स जाव पाण । २. ओमोदरिया (अ, ता, स), ओमोदरियाए (ब)। ६ अयमढे (अ)। ३. पारि (ता)।
७ भ० २५१ । ४. असुरुससुर (ता)।