________________
१७०
भगवई २२५. अणगारे ण भते ! भावियप्पा मायी मिच्छदिट्ठी' 'वीरियलद्धीए वेउव्वियलद्धीए
विभगनाणलद्धीए° रायगिहे नगरे समोहए, समोहणित्ता वाणारसीए नयरीए रूवाइ जाणइ-पासइ?
हंता जाणइ-पासइ॥ २२६. से भते ! कि तहाभावं जाणइ-पासइ ? अण्णहाभाव जाणइ-पासइ ?
गोयमा | नो तहाभाव जाणइ-पासड, अण्णहाभावं जाणइ-पासइ ॥ २२७. से केणटेणं भते । एव वुच्चइ-नो तहाभाव जाणइ-पासइ ? अण्णहाभावं
जाणड-पास? गोयमा ! • तस्स ण एव भवइ-एव खलु अह वाणारसीए नयरीए समोहए, समोहणित्ता रायगिहे नगरे रूवाइ जाणामि-पासामि । सेस दसण-विवच्चासे भवति । से तेण?ण' 'गोयमा । एव वुच्चइ-नो तहाभाव जाणइ-पासइ°,
अण्णहाभाव जाणइ-पासड॥ २२८, अणगारे ण भते ! भावियप्पा मायी मिच्छदिट्ठी वीरियलद्धीए वेउब्वियलद्धीए
विभगनाणलद्धीए वाणारसि नरिं, रायगिह च नगर, अतरा एग मह जणवयग्ग समोहए, समोहणित्ता वाणारसिं नगरि रायगिह च नगरं अतरा एग मह जणवयग्गं जाणति-पासति ?
हता जाणति-पासति । २२६. से भते । कि तहाभाव जाणइ-पासइ ? अण्णहाभाव जाणइ-पासइ ?
गोयमा ! नो तहाभाव जाणइ-पासइ, अण्णहाभाव जाणइ-पासइ॥ २३०. से केणट्रेण' •भते । एव वुच्चइ-नो तहाभाव जाणइ-पासइ ? अण्णहाभावं
जाणइ-पासड? गोयमा । तस्स खलु एव भवति–एस खलु वाणारसी नगरी, एस खलु रायगिहे नगरे, एस खलु अतरा एगे मह जणवयग्गे, नो खलु एस मह वीरियलद्धी वेउवियलद्धी विभगनाणलद्धी इड्ढि जुती जसे वले वीरिए पुरिसक्कार-परक्कमे लढे पत्ते अभिसमण्णागए 'सेस दसण-विवच्चासे" भवति । से तेणट्रेण' •गोयमा । एव वुच्चइ-नो तहाभावं जाणइ-पासह, अण्णहाभावं जाणइ° - पासइ ।।
१. स० पा०-मिच्छदिट्ठी जाव रायगिहे। सम्मुखवर्तिपु आदर्गेषु 'जणवयवग्ग' इति २. मं० पा०-त चेव जाव तन्न ।
पाठ आसीत् तेन तथा व्याख्यातोसो लभ्यते । 2. म० पा०-तेगट्टेग जाव अण्णहाभाव । ६. त० च अंतरा (क, ता, व, म)। ४. प्रनगर (प., ता, ब)।
७. म० पा०-केण्डेण जाव पासइ । ५. जरावयवणं (क, म, म, वृ), अत्र स्वीकृत: ८. मे ने दनणे विवच्चामे (अ, क, व, स)।
पान । ममीचीन . प्रतिभानि । वृत्तिकृत. ६. स० पा०-तेरण?ण जाव पासइ ।