________________
तइयं सत (पढमो उद्देसो)
१२७ गोयमा | सक्के ण देविदे देवराया महिड्ढीए जाव' महाणुभागे । से णं बत्तीसाए विमाणावाससयसहस्साण, चउरासीए' सामाणियसाहस्सीणं, तायत्तीसाए तावत्तीसगाण, चउण्हं लोगपालाण अट्ठणह अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईण°, चउण्हं चउरासीण आयरक्खसाहस्सीण, अण्णेसि च जाव' विहरइ । एमहिड्ढए जाव' एवतिय च णं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियव्व, नवर-दो केवलकप्पे जबुद्दीवे दीवे, अवसेस तं चेव । एस ण गोयमा । सक्कस्स देविदस्स देवरण्णो इमेयारूवे विसए विसयमेत्ते'
बुइए, नो चेव ण सपत्तीए विकुविसु वा विकुव्वति वा विकुव्विस्सति वा । १७ जइ णं भंते । सक्के देविंदे देवराया एमहिड्ढीए जाव एवतिय च ण पभू
विकुन्वित्तए, एव खलु देवाणुप्पियाण अतेवासि तीसए नाम अणगारे पगइभद्दए 'पगइउवसते पगइपयणुकोहमाणमायालोभे मिउमद्दवसपन्ने अल्लीणे° विणीए छटुंछट्टेण अणिक्खित्तेण तवोकम्मेण अप्पाण भावेमाणे बहुपडिपुण्णाइ अटू सवच्छराइ सामण्णपरियाग पाउणित्ता, मासियाए सलेहणाए अत्ताण झूसेत्ता, सद्धि भत्ताइ अणसणाए छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे काल किच्चा सोहम्मे कप्पे सयसि विमाणसि उववायसभाए देवसयणिज्जसि देवदूसतरिए अगुलस्स असखेज्जइभागमेत्तीए" ओगाहणाए सक्कस्स देविदस्स देवरण्णो सामा-णियदेवत्ताए उवण्णे। तए ण तीसए देवे अहुणोववण्णमेत्ते समाणे पचविहाए पज्जत्तीए पज्जत्तिभावर गच्छइ [त जहा-आहारपज्जत्तीए, सरीरपज्जत्तीए, इदियपज्जत्तीए, प्राणापाणुपज्जत्तीए, भासा-मणपज्जत्तीए] तए ण त तीसय देव पचविहाए पज्जत्तीए पज्जत्तिभाव" गय समाण सामाणियपरिसोववण्णया देवा करयलपरिग्गहिय दसनह सिरसावत्त मत्थए अजलिं कटु जएण विजएण वद्धाविति वद्धावित्ता एव वयासी-अहो ण देवाणुप्पिएहिं
१ भ० ३।४। २ चउरासीतीए (क, ता, म)। ३ स० पा०--सामाणियसाहस्सीण जाव
चउण्ह । ४ भ० ३।४। ५ भ० ३।४। ६ भ० ३।४-७ । ७. विसयमेत्ते ण (म, स)।
८ भ०३।४। ६ स० पा०-पगइभद्दए जाव विणीए । १० मासिय (क, ब)। ११ असखेज्जभाग° (अ, ब), असखेज्जभागमे
त्ताए (स)। १२ पज्जत्तभाव (ता)। १३ असो कोष्ठकत्तिपाठो व्याख्याश प्रतीयते ? १४ पज्जत्तभाव (अ, स)।