________________
१२६
भगवई १३ सेव भते ? सेव भते । त्ति तच्चे गोयमे 'वायुभूई अणगारे समण भगवं महावीरं
वदति नमसति, वदित्ता नमसित्ता णच्चासण्णे •णातिदूरे सुस्सूसमाणे णमसमाणे
अभिमुहे विणएण पजलियडे पज्जुवासइ । १४ तते ण से दोच्चे गोयमे अग्गिभूई अणगारे समण भगव महावीर वदइ नमसइ,
वदित्ता नमसित्ता एव वयासी-जइ णं भते । वली वइरोयणिदे वइरोयणराया एमहिड्ढोए जाव' एवतिय च ण पभू विकुवित्तए, धरणे ण भते ! नागकुमारिदे नागकुमारराया केमहिड्ढोए ? जाव' केवइय च णं पभू विकुवित्तए ? गोयमा | धरणे ण नागकुमारिदे नागकुमारराया महिड्ढोए जाव' महाणुभागे। से ण तत्थ चोयालीसाए भवणावाससयसहस्साण, छण्हं सामाणियसाहस्सीण, तायत्तीसाए तावत्तीसगाण, चउण्ह लोगपालाणं, छह अग्गमहिसोणं सपरिवाराण, तिण्ह परिसाणं, सत्तण्ह अणियाण, सत्तण्ड अणियाहिवईणं, चउव्वीसाए आयरक्खदेवसाहस्सीण अण्णेसि, च जाव' विहरइ । एवतिय च णं पभू विउवित्तए। से जहानामए जुवती जुवाणे जाव' पभू केवलकप्प जवुद्दीव दीव जाव तिरियं सखेज्जे दीव-समुद्दे वहूहिं नागकुमारीहिं जाव विकुव्विस्सति वा । सामाणिया तावत्तीस-लोगपालग्गमहिसीनो य तहेव जहा“ चमरस्स, नवरं
सखेज्जे दीव-समुद्दे भाणियव्वे ।। १५ एव जाव थणियकुमारा, वाणमतरा, जोईसिया वि, नवरं-दाहिणिल्ले सन्वे
अग्गिभूई पुच्छइ, उत्तरिल्ले सव्वे वायुभूई पुच्छइ । १६ भतेत्ति | भगव दोच्चे गोयमे अग्गिभूई अणगारे समण भगव महावीरं वंदइ
नमंसइ, वदित्ता नमंसित्ता एवं वयासी-जइ णं भते ! जोइसिंदे जोइसराया एमहिड्ढीए जाव एवतियं च ण पभू विकुवित्तए, सक्के ण भते ! देविदे देवराया केमहिड्डीए ? जाव" केवतिय च ण पभू विकुवित्तए ?
दीव भारिणतव्व सेस तहेव जाव विउव्वि- १. स० पा०-णच्चासण्णे जाव पज्जवासइ । स्सति वा।
२. वायुभूई जाव विहरइ (अ, ब, म, स)। जइण भते ! वली वडरोयरिंगदे वडरोयण- ३ भ० ३.१२ । राया एवमहिड्ढीए जाव एवतिय च ण पभू ४. भ० ३।१२। विउवित्तए, वलिस्सण भते । वइरोयणस्स ५ भ० ३।४ । वइ° सामाणिया देवा केमहिड्ढीया एव ६. भ० ३।४ । सामाणिया तावत्तीसा तावत्तीसा लोगपाल- ७. भ० ३।४ । गमहिसीओ य जहा चमरस्स, नवर- ८. भ० ३१५-७ । मातिरेग जवुद्दीव जाव एगमेगाए अग्गमहि-६ पू० प० २। सीदेवीए इमे वतिए विसए जाव विउन्वि- १०. भ० ३।४ । स्सति वा (ता)।
११. भ० ३।४।