________________
भगवई
गोयमा ! नो धमत्थिकाएण फुडे जाव' नो आगासत्थिकाएण फुडे, आगासत्थिकायस्स देसेण फुडे आगासत्थिकायस्स पदेसेहि फुडे, नो पुढविकाइएण फुडे जाव नो अद्धासमएण फुडे, एगे अजीवदव्वदेसे अगुरुलहुए अणतेहि अगुरुलहयगुणेहिं संजुत्ते सव्वगासे अगतभागूणे ।।
पंचमो उद्देसो
परिचारणा-वेद-पदं ७६. अण्णउत्थिया ण भते ! एवमाइक्खति भासति पण्णवति परवेति
१ एव खलु नियठे कालगए समाणे देवभूएण' अप्पाणेणं से ण तत्थ नो अण्णे देवे, नो अण्णेसि देवाण देवीओ 'आभिजुजिय-अभिजुजिय" परियारेइ, नो अप्पणिच्चियाओं देवीओ अभिजुजिय-अभिजुंजिय परियारेइ, अप्पणामेव अप्पाण विउव्विय-विउव्विय परियारेड। २ एगे वि य णं जीवे एगेण समएणं दो वेदे वेदेइ, त जहा-इत्थिवेदं च, पुरिसवेदं च। "ज समय इत्थिवेय वेएइ त समय पुरिसवेय वेएट । जं समयं पुरिसवेयं वेएइ त समय इत्थिवेय वेएइ। इत्थिवेयस्स वेयणाए पुरिसवेय वेएइ, पुरिसवेयस्स वेयणाए इत्थिवेयं वेएइ। एव खलु एगे वि य ण जीवे एगेण समएण दो वेदे वेदेइ, त जहा-इत्थिवेदं
च, पुरिसवेद च ॥ ८०. से कहमेय भते ! एव ?
गोयमा ! ज ण ते अण्णउत्थिया एवमाइक्खति जाव' इत्थिवेद च, पुरिसवेदं च । जे ते एवमाहसु, मिच्छ ते एवमाहसु । अह पुण गोयमा! एवमाइक्खामि भासामि पण्णवेमि परूवेमि
१. १० १५।१। २. ५० १५१। ३. प्राकृतत्वात् भकारस्य द्वित्वम् । ४. बहियजिय (ब)।
५ अप्पणो ° (अ, क, ता, व), अप्पिरिणच्चि__याओ (वृ), अप्परिणज्जियाओ (ठा० ३।६)। ६. स० पा०-एव परत्थियवत्तव्बया ऐयव्वा
.
: . जाव इत्यिवेद ।
७. भ० २।७६।