________________
• ६६
वीअ सत (चउत्थो उद्देसो)
तइओ उद्देसो पुढवि-पदं ७५ कइ णं भंते | पुढवीनो पण्णत्तायो ?
गोयमा । सत्त पुढवीओ पण्णत्ताओ, त जहा–१ रयणप्पभा २ सक्करप्पभा ३ बालुयप्पभा ४ पकप्पभा ५ धूमप्पभा ६. तमप्पभा ७ तमतमा ।
जीवाभिगमे ने रइयाण जो बितिम्रो उद्देसो सो नेयन्वो' जाव७६ 'किं सव्वे पाणा उववण्णपुव्वा ?''
हता गोयमा । असइ अदुवा अणतखुत्तो ।।
चउत्थो उद्देसो इंदिय-पदं ७७ कइ ण भते । इदिया पण्णत्ता ?
गोयमा | पच इदिया पण्णत्ता, त जहा-१. सोइदिए २ चक्खिदिए ३ घाणिदिए
४ रसिदिए ५ फासिदिए । पढमिल्लो इदियउद्देसनों नेयव्वो जाव' ७८ अलोगे ण भते ! किणा फुडे ? कतिहिं वा काएहि फुडे ?
१. जी० ३।२।
इमीसे ण भते ! रयणप्पभाए पुढवीए तीसाए २. अतोने 'क, ता, म' सकेतितादर्शषु 'पुढवी निरयावाससयसहस्सेसु इक्कमिक्कसि निरया
ओगाहित्ता, निरया सठाणमेव वाहल्ल । जाव वाससि सव्वे पाणा सव्वे भूया सव्वे जीवा कि' एव पाठो वर्तते । शेषादर्शषु 'बाहल्ल' सव्वे सत्ता पुढविकाइयत्ताए जाव वरणस्सइइति पदस्याने 'विक्खभ-परिवखेवो, वण्णो गधो काइयत्ताए, नेरइयत्ताए उववण्णपुव्वा ? य फासो य जाव किं' एव पाठोस्ति । वृत्ति- ४. प० १५।१ । कृता एका टिप्पणी कृतास्ति-सूत्रपुस्तकेषु ५ अतोने सर्वादशेषु 'सठाण वाहल्ल पोहत्त च पूर्वार्द्धमेव लिखित, शेषाणा विवक्षितार्थाना जाव अलोगे' इति पाठोस्ति, इह च सूत्रपुस्तयावच्छब्देन सूचितत्वात् । असौ गाथा जीवा- केषु द्वारत्रयमेव लिखित, शेषास्तु तदर्था भिगमस्य नारकद्वितीयोद्देशकार्थसंग्रहपरा वर्तते यावच्छब्देन सूचिता : (वृ)। . ३ अत्र सक्षिप्तपाठ । जीवाभिगमे (३।२) पूर्ण- ६. प० १५।१ ।
पाठः एवमस्ति