________________
४६]
-
ܥܝܝܕܝܕ
अनुत्तरोपपातिकदशासूत्रम् । [ तृतीयो वर्ग: न लभति । तते णं से धन्ने अणगारे अदाणे, अविमणे, अकलुसे, अविसादी, अपरितंतजोगी, जयणं-घडण-जोगचरित्त अहापज्जत्तं समुदाणं पडिगाहेतिर कांकदीओ णगरीतो पडिणिक्खमति, जहा गोतमे जाव पडिदंसेति। तते णं से धन्ने अणगारे समणेणं भग० अब्भणुन्नाते समाणे अमुच्छिते जाव अणझोववन्ने बिलमिव पणगभूतेणं अप्पाणेणं आहारं आहारेतिर संजमेण तवसा० विहरति ।
ततो नु स धन्योऽनगारःप्रथम-षष्ठ-क्षमण-पारणके प्रथमायां पौरुष्यां स्वाध्यायं करोति । यथा गोतमस्वामी तथैवापृच्छति । यावद् येनैव काकन्दी नगरी तेनैवोपागच्छति, उपागत्य काकन्दीनगर्यामुच्च-नीचकुलेष्वटन्नाचाम्लं यावन्नावकाङ्क्षन्ति ततो नुस धन्योऽनगारस्तयाभ्युद्यतया प्रयतया, प्रदत्तया, प्रगृहीतयैषणया यदि भक्तं लभते पानं न लभतेऽथ पानं भक्तं न लभते । ततो नु स धन्योऽनगारोऽदीनोऽविमनाऽकलुषोऽविषाद्यपरितन्तयोगी यतन-घटन-योग-चरित्रो यथा-पर्याप्त समुदानं प्रतिगृह्णाति, प्रतिगृह्य च काकन्दया नगरीतः प्रतिनिष्कामति । यथा गोतमो यावत्प्रतिदर्शयति। ततो नु स धन्योsनगारः श्रमणेन भगवताभ्यनुज्ञातः सन्नमूच्छितो यावदध्युपपन्नो विलमिव पन्नगभूतेनात्मनाहारमाहारयति, आहार्य संयमेन तपसात्मानं भावयन् विहरति ।