________________
३७४
रायचन्द्रजैनशास्त्रमालायाम् अद्य नाथ वयं धन्याः सफलं चाद्य जीवितम् । अस्माकं यत्त्वया वर्गः संभवेन पवित्रितः॥१४१ ॥ प्रसीद जय जीव त्वं देव पुण्यस्तवोद्भवः। भव प्रभुः समग्रस्य स्वर्गलोकस्य सम्प्रति ॥ १४२ ।। सौधर्मोऽयं महाकल्पः सर्वामरशतार्चितः । नित्याभिनवकल्याणवार्द्धवर्द्धनचन्द्रमाः॥१४३ ।। कल्पः सौधर्मनालायमीशानप्रमुखाः सुराः। इहोत्पन्नस्य शक्रस्य कुर्वन्ति परमोत्सवम् ॥ १४४ ॥ अत्र संकल्पिताः कामा नवं नित्यं च यौवनम् । अनाविनश्वरा लक्ष्मीः सुखं चात्र निरन्तरम् ॥ १४५।। खर्विमानमिदं रम्यं कामगं कान्तदर्शनम् । पादाम्बुजनता चेयं तव त्रिदशमण्डली ॥ १४६ ॥ एते दिव्याङ्गनाकीर्णाश्चन्द्रकान्ता मनोहराः। प्रासादा रत्नवाप्यश्च क्रीडानद्यश्च भूधराः ॥ १४७ ॥ सभाभवनमेतत्ते नतामरशतार्चितम् । रत्नदीपकृतालोकं पुष्पप्रकरशोभितम् ॥ १४८ ॥ विनीतवेषधारिण्यः कामरूपा वरस्त्रियः । तवादेशं प्रतीक्षन्ते लास्यलीलारसोत्सुकाः॥१४९।। आतपत्रमिदं पूज्यमिदं च हरिविष्टरम् । एतच्च चामरव्रातमेते विजयकेतवः ॥ १५०॥ एता अग्रे महादेव्यो वरस्त्रीवृन्दवन्दिताः। तृणीकृतसुराधीशलावण्यैश्वर्यसम्पदः ॥ १५१ ॥ शृङ्गारजलधेला-विलासोल्लासितध्रुवः । लीलालङ्कारसम्पूणोंस्तव नाथ समर्पिताः ॥ १५२ ॥ सर्वावयवनिर्माणश्रीरासां नोपमास्पदम् । यासां श्लाघ्यामललिग्धपुण्याणुप्रभवं वपुः ।। १५३॥ • अयमैरावणो नाम देवदन्ती महामनाः । धत्ते गुणाष्टकैश्वर्याच्छ्रियं विश्वातिशायिनीम् ॥ १५४ ॥ इदं मत्तगजानीकमितोऽश्वीयं मनोजवम् । एते खर्णरथास्तुङ्गा वल्गन्त्येते पदातयः ॥ १५ ॥