________________
श्रीमद्यशोविजयवाचकानां दुष्यमाध्यात्मिकत्वं च। : लेखक : व्या साहित्याचार्यश्रीनारायणाचार्यजी
जैनंश्रमणपरम्पंगयां बृहत्तपागच्छे युगप्रधानानां विश्ववन्यचारित्राणां अकव्वरसम्राटप्रतिबोधकानां तपस्विचूडामणीनां तत्रभवतां जगदगुरुश्रीविजयहोसूरीश्वराणामन्वये बहूनि मुनिरनानि प्रादुर्भूतानि । अद्यत्वेऽपि च योऽतिविशालो जैनमुनिसको विद्यते तरय महत्तमोऽशस्तेपामेव महामना शिष्यपरिवारभूतः । सर्वतुकफलैरलङ्कनः कल्पतरुरिव तेषां परिवारः निखिलगुणकलितमुनिवृन्देन विराजितोऽभूत् । तेषां परिवारे बहवो नानाशास्त्रपारदृश्वानो विद्वांसः, बहवः कवीन्द्राः, अनेका वादीन्द्राः, बहवो हि स्वान्तग्राहिव्याख्यानशैल्या राजप्रतिबोधकाः, बहवोऽतिदीर्घतपस्विनः, एवंधर्मेण जगनीतलमुद्योतयन्तो नैके महात्मान आसन् । पण्डितप्रवरश्रीलामविजयगणिन उपाध्याय-श्रीविनयविजयादयश्च वैयाकरणशिरोमणयः, 'हीरसौभाग्य' आदिकाव्यस्ननिर्मातारः कविशिरोमणयः, विजयसेनसूरि-देवसूरि-शान्तिचन्द्रोपाध्याय-भानुचन्द्रगण्यादयो यवननृपाणामपि हृदये धर्मसञ्चारका उपदेशकाः, प्रन्थत्रिशतीनिर्मातारः 'कूर्चालीशारदा' इत्यप्रतिमविरुदधारिणो न्यायविशारदा न्यायाचार्याः पीतवाङ्मया योगिधुरीणा वाचकपुङ्गवाः श्रीयशोविजयवाचकाश्च एतेषां होरसूरिमहात्मनामेव साक्षात् परम्परया वा शिष्याः। - एतेषु सर्वेष्वपि श्रीमतां यशोविजयवाचकानां वैदुष्यं विशिष्टमुल्लेखमर्हति । समासादिनसुरभारतीप्रसादा इमे महानुभावाः सर्वमपि वाङ्मय पपुरिति वचने नायुक्तिलेशः । १६८८ तमे वैक्रमे संवत्सरेऽभिनव एव सुकुमारे वयसि गृहीतदीक्षाका सवितृवब्रह्मचर्यतेजोमण्डलेन देदीप्यमाना इमे महानुभावाः स्वगुर्वादिसमीपे शास्त्राभ्यासं विधाय दर्शनशास्त्राध्ययनार्थ परमपवित्र वाराणसी जग्मुः। सा च वाराणसी कीहशी : सुरभारत्या सुरसरितश्च परं धाम, यत्र निखिलेष्वपि विपयेपु लब्धपारा दिगन्तव्यातकीर्तयो विद्वद्वर्याः परिवसन्ति । ये खल अन्यस्थानादागतं विद्वन्मणिमपि तृणाय मन्यन्ते स्म । तत्र गत्वा इमे यशोविजयवाचका कस्यचिदेकस्य न्यायाचार्यस्य सविधे तर्कशास्त्राच्ययनं प्रारेभिरे । तत्र चैझारपदोपलक्षितेन सरस्वतीमनुना तत्र भवती शारदा प्रसाद लव्धवरा वर्षत्रयमात्रेणैव कालेन लीलयैव दार्शनिके वाङ्मये नव्य-न्याये च विशारदा बभूवुः । नन्वयमाश्चर्यापादको व्यतिकरो यत् स्वल्पीयांसमपि कालं यावदधीय एते वाराणसेया वादिपर्पदो विजिग्युः साम्प्रदायिकभेदं च मनसि नाण्यपि निघाय यशोविजयप्रतिभयाऽतितरां चमत्कृता वाराणसेया विद्वांसस्तान् 'न्यायविशारद विरुदेन नितरामलकुः । पश्चाद गूर्जरभूमिमागत्य नव्यन्यायप्रणाली यथायथं जैनन्यायेऽवतार्य विरचितपर: