________________
૧૫
रूपे रूपवती दृष्टिदृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे, तवष्टिस्त्वरूपिणी ॥१॥ भ्रमवाटी पहिदृष्टिभ्रंमच्छाया तदीक्षणम् । अभ्रान्तस्तत्वदृष्टिस्तु, नास्यां शेते सुखाशयाः ॥२॥ -शानAl-dhere. चित्तेऽन्तप्रन्थिगहने, वहिनिग्रन्थता था । त्यागात् कन्चुकमात्रस्य, भुजगो नहि निर्विपः ॥४॥ -शानसार-परिवा४. संसारे निवसन् स्वार्थसजः कन्जलवेश्मनि । लिप्यने निखिलो लोकी, ज्ञानसिद्धो न लिप्यते ॥१॥ नाहं पुद्गलभावानां, कर्ता कारयितापि च । नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् ? ॥२॥ -शानसार-dिefyies. शरीररूपलावण्यग्रामारामधनादिभिः । उत्कर्षः परंपर्यायश्चिदानन्दघनस्य कः ॥५। निरपेक्षानवच्छिन्ना, न ते चिन्मात्रमूर्तयः ।
योगिनो गलितोत्कर्पापकर्षानल्पकल्पना ||८) -जानसार-अनात्मा .
આ ઉપર દષ્ટિ નાખ્યા પછી શું સમજાય છે? તમે કહેશે કે અને સહુ કોઈ કહે છે–આ આનંદઘનજી સાથેના–પાછલી અવસ્થામાં–થયેલા સમાગમનું આ ફળ છે, પણ તેમ નથી. આ એમની ગાભ્યાસસાધિત–આંતર મુખતાસ્વસ્વરૂપ સ્થિરતા છે, તેજ દ્રવ્યગુણપથથ રસમાં સહજરૂપમાં જોઈએ છીએ. એમાં એમણે પાતંજલ-ચાગદશમાંના સમાપતિ સ્વરૂપને ખ્યાલ આ પ્રકારે આપ્યા છે
'अस्मिन् हृदयस्थे सति, हृदयसवतो मुनीदः । इति वदयस्थिते च तस्मिन् , नियमात् सर्वार्थसिद्धिः ॥१॥ चिन्तामणिः परोऽसौ. तेनेयं भवति समरसापत्तिः ।
सैवेह योगिमाता, निर्वाणफला [बुधैः] प्रोक्ता ॥२॥ ૧. આ રાસ તથા “સાડી ત્રણ ગાથાનું સ્તવન, દિગમ્બરીય પ્રભાચંદસૂરિના “સમાધિશતક' ગુજરાતી અનુવાદ અને “સમતાશતક' સં. ૧૭૦૯ પહેલાં રચાયાનું અમારા બીજા લેખ “ગુજરાતી કૃતિઓની સાલવારી માં સાબિત કર્યું છે. २. क्षीणवृत्तरमिजातस्येव मणेहीतृग्रहणप्रायेषु तत्स्थतदजनता समापत्तिः ॥१-४१॥
तत्र शन्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥१-४२॥ 'पशुपयर्याय रास' गाया २७० मायामोधमा -समापत्तिलक्षणं चेदम्मगेरिवामिजातस्य, क्षीणवृत्तेरसंशयम् । तारस्यात् तदअनत्वाच, समापत्तिः प्रकीर्तिता ॥