________________
६८.] - प्रवचनसारः -
३५९ - णिच्छिदसुत्तत्थपदो समिदकसाओ तवोधिगो चावि ।
लोगिगजणसंसरगं ण चयदि जदि संजदो ण हवादि ॥ ६८॥
निश्चितसूत्रार्थपदः समितकषायस्तपोऽधिकश्चापि ।
लौकिकजनसंसर्ग न त्यजति यदि संयतो न भवति ॥ ६८ ॥ यतः सकलस्यापि विश्ववाचकस्य सल्लक्ष्मणः शब्दब्रह्मणस्तद्वाच्यस्य सकलस्यापि सल्लक्ष्मणो विश्वस्य च युगपदनुस्यूततदुभयज्ञेयाकारतयाधिष्ठानभूतस्य सलक्ष्मणो ज्ञातृतत्त्वस्य निश्चयनयानिश्चितसूत्रार्थपदत्वेन निरुपरागोपयोगत्वात् समितकषायत्वेन बहुशोऽभ्यस्तनि
कम्पोपयोगत्वात्तपोऽधिकत्वेन च सुष्टु संयतोऽपि सप्ताचिःसंगतं तोयमिवावश्यं भाविइत्यादि चतुर्दशगाथाभिः स्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयान्तराधिकारः समाप्तः । अथानन्तरं द्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलैः शुभोपयोगाधिकारः कथ्यते । तत्रादौ 'लौकिकसंसर्गनिषेधमुख्यत्वेन 'णिच्छिदसुत्तत्थपदो' इत्यादिपाठक्रमेण गाथापञ्चकम् । तदनन्तरं सरागसंयमापरनामशुभोपयोगस्वरूपकथनप्रधानत्वेन 'समणा सुद्धवजुत्ता' इत्यादि सूत्राष्टकम् । ततश्च पात्रापात्रपरीक्षाप्रतिपादनरूपेण 'रागो पसत्थभूदो' इत्यादि गाथापटूम् । ततः परमाचारादिविहितक्रमेण पुनरपि संक्षेपरूपेण समाचारव्याख्यानप्रधानत्वेन 'दिट्ठा पगदं वत्थु' इत्यादि सूत्राष्टकम् । ततः परं पञ्चरत्नमुख्यत्वेन 'जे अजधागहिदत्था' इत्यादि गाथापञ्चकम् । एवं द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन चतुर्थान्तराधिकारे समुदायपातनिका । तद्यथा अथ लौकिकसंसर्ग प्रतिषेधयति-णिच्छिदसुत्तत्थपदो निश्चितानि ज्ञातानि निर्णीतान्यनेकान्तखभावनिजशुद्धात्मादिपदार्थप्रतिपादकानि सूत्रार्थपदानि येन स भवति निश्चितसूत्रार्थपदः समिदकसाओ परविषये क्रोधादिपरिहारेण तथाभ्यन्तरे परमोपशमभावपरिणतनिजशुद्धात्मभावनाबलेन च शमितकषायः तवोधिगो चावि अनशनादिबहिरङ्गितपोवलेन तथैवाभ्यन्तरे शुद्धात्मभावनाविषये प्रतिपन्नाद्विजयनाच्च तपोऽधिकश्चापि सन् स्वयं संयतः कर्ता लोगिगजणसंसग्गं ण चयदि जदि लौकिकाः खेच्छाचारिणस्तेषां संस! लौकिकसंसर्गस्तं न त्यजति यदिचेत् संजदो ण हवदि तर्हि संयतो न भवतीति । अयमत्रार्थः-खयं भावितात्मापि यद्यसंवृतजनसंसर्ग निश्चय करलिये हैं, सिद्धान्त और जीवादि पदार्थ जिसने समितकषायः] और जिसने कषायोंको शांत किया है, [च] और जो [तपोऽधिकः अपि ] तपस्याकर उत्कृष्ट है, तो भी [यदि ] जो [ लौकिकजनसंसर्ग] चारित्रभ्रष्ट अज्ञानी मुनियोंकी संगति [ न जहाति ] नहीं छोड़ता है, तो वह [ संयतः] संयमी मुनि [ न भवति] नहीं होसकता। भावार्थ-जो भगवत्प्रणीत शब्दब्रह्मका जाननेवाला है, आत्मतत्त्वको भी जानता है, बहुत अभ्यासकर निष्कंप उपयोगी है, और तपकी अधिकतासे उत्कृष्ट संयमी भी है, इत्यादि अनेक गुणोंकर युक्त है, तो भी लौकिक मुनिकी जो संगति नहीं छोड़े, तो वह संयमी नहीं होसकता । जैसे आगके सम्बन्धसे उत्तम शीतल