________________
३६०
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ६९विकारत्वात् लौकिकसंगादसंयत एव स्यात्ततस्तत्संगः सर्वथा प्रतिषेध्य एव ॥ ६८॥ अथ लौकिकलक्षणमुपलक्षयतिणिग्गंथो पवइदो वदि जदि एहिगेहि कम्सेहिं । ,
सो लोगिगो त्ति भणिदो संजमतवसंजुदो चावि ।। ६९ ॥ . निर्ग्रन्थः प्रव्रजितो वर्तते यद्यहिकैः कर्मभिः ।
स लौकिक इति भणितः संयमतपःसंयुतश्चापि ॥ ६९ ॥ प्रतिज्ञातपरमनैर्ग्रन्थ्यप्रव्रज्यत्वादुदूढसंयमतपोभारोऽपि मोहबहुलतया श्लथीकृतशुद्धचेतनव्यवहारो मुहुर्मनुष्यव्यवहारेण व्याघूर्णमानत्वादैहिककर्मानिवृत्तौ लौकिक इत्युच्यते॥६९॥ न त्यजति तदातिपरिचयादग्निसङ्गतं जलमिव विकृतिभावं गच्छतीति ॥ ६८ ॥ अथानुकम्पालक्षणं कथ्यते--
तिसिदं व भुक्खिदं वा दुहिदं दण जो हि दुहिदमणो ।
पडिवजदि तं किवया तस्सेसा होदि अणुकंपा ॥ *२२ ॥ तिसिदं व भुक्खिदं वा दुहिदं वा दह्ण जो हि दुहिदमणो पडिवजदि. तृषितं वा बुभुक्षितं वा दुःखितं वा दृष्ट्वा कमपि प्राणिनं यो हि स्फुटं दुःखितमनाः सन् प्रतिपद्यते खीकरोति । कं कर्मतापन्नम् । तं प्राणिनम् । कया । किवया कृपया दयापरिणामेन तस्सेसा होदि अणुकंपा तस्य पुरुषस्यैषा प्रत्यक्षीभूता शुभोपयोगरूपानुकम्पा दया भवतीति । इमां चानुकम्पां ज्ञानी खस्थभावनामविनाशयन् संक्लेशपरिहारेण करोति । अज्ञानी पुनः संक्लेशेनापि करोतीत्यर्थः ॥२२॥ अथ लौकिकलक्षणं कथयति-णिग्गंथो पवइदो वस्त्रादिपरिग्रहरहितत्वेन निम्रन्थोऽपि दीक्षाग्रहणेन प्रबजितोऽपि वदि जदि वर्तते यदि चेत् । कैः । एहिगेहि कम्मेहिं ऐहिकैः कर्मभिः भेदाभेदारत्नत्रयभावनाशकैः ख्यातिपूजालाभनिमित्तैयॊतिषमन्त्रवादिवैदिकादिभिरैहिकजीवनोपायकर्मभिः सो लोगिगो त्ति भणिदो स लौकिको व्यावहारिक इति भणितः । किं विशिष्टोऽपि संजमतवसंजुदो चावि द्रव्यरूपसंयमतपोभ्यां जल अवश्य गर्म विकारको धारण करता है, उसी तरह मुनिभी कुसंगतिसे अवश्य नाशको प्राप्त होता है। इसलिये कुसंगति त्यागने योग्य है ॥६८॥ आगे लौकिक मुनिका लक्षण कहते हैं-[नैपॅन्थ्यं प्रवजितः] निग्रंथ मुनिपदको धारणकर दीक्षित हुआ मुनि [यदि] जो [ऐहिकैः] इस लोकसम्बन्धी [कर्मभिः] संसारी-कर्म ज्योतिष, वैद्यक, मंत्र यंत्रादिकोंकर [ वर्तते ] प्रवर्ते, तो [सः] वह भ्रष्ट मुनि [ संयमतपःसंप्रयुक्तोपि] संयम तपस्याकर सहित हुआ भी [ लौकिकः] लौकिक [इति ] ऐसे नामसे [भणित:] कहा है, भावार्थ-यद्यपि निर्मथ दीक्षाकी प्रतिज्ञा की है, संयम तपस्याका भार भी लिया है, लेकिन जो मोहकी अधिकतासे शुद्ध चेतना व्यवहारको शिथिल करता है, 'मैं मनुष्य हूँ' ऐसे अभिमानकर घूम रहा है, और इसलोक सम्बन्धी कर्मोसे