________________
३५८
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० ६७स्वयं जघन्यगुणः सन् श्रमणोऽहमपीत्यवलेपात्परेषां गुणाधिकानां विनयं प्रतीच्छन् श्रामण्यावलेपवशात् कदाचिदनन्तसंसार्यपि भवति ॥६६॥ अथ श्रामण्येनाधिकस्य हीनं सममिवाचरतो विनाशं दर्शयति
अधिगगुणा लामण्णे वहति गुणाधरेहिं किरियासु । जदिं ते मिच्छवजुत्ता हवंति पन्भट्टचारित्ता ॥ ६७॥
अधिकगुणाः श्रामण्ये वर्तन्ते गुणाधरैः क्रियासु ।
यदि ते मिथ्योपयुक्ता भवन्ति प्रभृष्टचारित्राः ॥ ६७ ॥ खयमधिकगुणा गुणाधरैः परैः सह क्रियासु वर्तमाना मोहादसम्यगुपयुक्तत्वाचारित्राअश्यन्ति ॥ ६७ ॥ ___ अथासत्संगं प्रतिषेध्यत्वेन दर्शयतियदि पुनस्तत्रैव मिथ्याभिमानेन ख्यातिपूजालाभार्थं दुराग्रहं करोति तथा भवति । अथवा यदि कालान्तरेऽप्यात्मनिन्दा करोति तथापि न भवतीति ।। ६६ ॥ अथ स्वयमधिकगुणाः सन्तो गुणाधरैः सह वन्दनादिक्रियासु वर्तन्ते तदा गुणविनाशं दर्शयति-वदंति वर्तन्ते प्रवर्तन्ते जदि यदि चेत् । क वर्तन्ते । किरियासु वन्दनादिक्रियासु । कैः सह । गुणाधरेहिं गुणाधरैर्गुणरहितैः । स्वयं कथंभूताः सन्तः । अधिगगुणा अधिकगुणाः । क । सामण्णे श्रामण्ये चारित्रे ते मिच्छवजुत्ता हवंति ते कथंचिदिति प्रसंगान्मिथ्यात्वप्रयुक्ता भवन्ति । न केवलं मिथ्यात्वप्रयुक्ताः पन्भट्टचारित्ता प्रभ्रष्टचारित्राश्च भवन्ति । तथाहि-यदि बहुश्रुतानां पार्थे ज्ञानादिगुणवृद्ध्यर्थं वयं चारित्रगुणाधिका अपि वन्दनादिक्रियासु वर्तन्ते तदा दोषो नास्ति । यदि पुनः केवलं ख्यातिपूजालाभार्थ वर्तन्ते तदातिप्रसंगादोषो भवति । इदमत्र तात्पर्यम्-वन्दनादिक्रियासु वा तत्त्वविचारादौ वा यत्र रागद्वेषोत्पत्तिर्भवति तत्र सर्वत्र दोष एव । ननु भवदीयकल्पनीयमागमे नास्ति । नैवम् । आगमः सर्वोऽपि रागद्वेषपरिहारार्थ एव परं किंतु ये केचनोत्सर्गापवादरूपेणागमनयविभागं न जानन्ति त एव रागद्वेषौ कुर्वन्ति न चान्य इति ॥६७॥ इति पूर्वोक्तक्रमेण 'एयग्गगदो' अहंकार भी करता है, वह संसारमें भटकता है। इस कारण अपनेसे बड़ोंका विनय करना योग्य है ॥६६॥ आगे आप यतिपनेमें उत्कृष्ट हो, और जो गुणहीनकी विनयादिक करता है, तो उसके चारित्रका नाश होजाता है, यह दिखलाते हैं-[यदि] जो [श्रामण्ये ] यतिपनेमें [ अधिकशुणाः] उत्कृष्ट गुणवाले महामुनि हैं, वे [गुणाधरैः ] गुणोंकर रहित हीन मुनियोंके साथः [ क्रियासु ] विनयादि क्रियामें । वर्तन्ते ] प्रवर्तते हैं, तो [ ते ] वे उत्कृष्ट मुनि [ मिथ्योपयुक्ताः ] मिथ्या भावोंकर सहित हुए [प्रभृष्टचारित्राः ] चारित्रभ्रष्ट [भवन्ति ] होजाते हैं। भावार्थ:-जो अपनेसे हीन गुणोंवालेका विनय आदर करते हैं, वे अज्ञानी हुए संयमका नाश करते हैं ॥ ६७ ॥ आगे कुसंगतिका निषेध करते हैं-[निश्चितसूत्रार्थपदः]