________________
--प्रवचनसार:
३५३ अथाविपरीतफलकारणाविपरीतकारणसमुपासनप्रवृत्तिं सामान्यविशेषतो विधेयतया सूत्रद्वैतेनोपदर्शयति
दिवा पगदं वत्थु अन्भुट्टाणपंधाणकिरियाहिं । वदु तदो गुणादो विसे सिदबो त्ति उवदेसो ॥६१॥
दृष्ट्वा प्रकृतं वस्त्वभ्युत्थानप्रधानक्रियाभिः ।
वर्ततां ततो गुणाद्विशेषितव्य इति उपदेशः ॥ ६१॥ श्रमणानामात्मविशुद्धिहेतौ प्रकृते वस्तुनि तदनुकूलक्रियाप्रवृत्त्या गुणातिशयाधानमप्रतिषिद्धम् ॥ ६१॥
अब्भुट्ठाणं गहणं उवालणं पोलणं च सकारं।
अंजलिकरणं पणम भणिदं इह गुणाधिगाणं हि ॥ ६२॥ ॥ ६० ॥ एवं पात्रापात्रपरीक्षाकथनमुख्यतया गाथापञ्चकेन तृतीयस्थलं गतम् । इत ऊर्ध्व आचारकथितक्रमेण पूर्व कथितमपि पुनरपि दृढीकरणार्थ विशेषेण तपोधनसमाचारं कथयति । अथाभ्यागततपोधनस्य दिनत्रयपर्यन्तं सामान्यप्रतिपत्तिं तदनन्तरं विशेषप्रतिपत्ति दर्शयति-वदृदु वर्तताम् । स् कः । अत्रत्य आचार्यः । किं कृत्वा । दिवा दृष्ट्वा । किम् । वत्थु तपोधनभूतं पात्रं वस्तु । किंविशिष्टम् । पगदं प्रकृतं अभ्यन्तरनिरुपरागशुद्धात्मभावनाज्ञापकबहिरङ्गनिम्रन्थनिर्विकाररूपम् । काभिः कृत्वा वर्तताम् । अब्भुट्टाणप्पधाणकिरियाहिं अभ्यागतयोग्याचारविहिताभिरभ्युत्थानादिक्रियाभिः तदो गुणादो ततो दिनत्रयानन्तरं गुणाद्गुणविशेषात् विसेसिदवो त्ति तेन आचार्येण स तपोधनो रत्नत्रयभावनावृद्धिकारणक्रियाभिर्विशेषितव्यः । उवदेसो इत्युपदेशः सर्वज्ञगणधरदेवादीनामिति ॥ ६१ ॥ अथ तमेव विशेष कथयति, भणिदं भणितं कथितं इह अस्मिन्प्रन्थे । केषां संबन्धी । गुणाधिवह भी पुण्यफलको भोगता है ॥ ६० ॥ आगे जो उत्तम फलके कारण उत्तम पात्र हैं, उनकी सेवा सामान्य विशेषतासे दो गाथाओंमें दिखलाते हैं-[ततः] इस कारण जो उत्तम पुरुष हैं, वे [प्रकृतं] उत्तम [ वस्तु] पात्रको [दृष्ट्वा ] देखकर [ अभ्युस्थानप्रधानक्रियाभिः] आता हुआ देखके उठ खड़ा होना, इत्यादि उत्तम पात्रकी क्रियाओंकर [वर्ततां] प्रवत्तै । क्योंकि [ गुणात् ] उत्तम गुण होनेसे [ विशेषितव्यः] आदर विनयादि विशेष करना योग्य है, [इति ] ऐसा [उपदेशः] • भगवंतदेवका उपदेश है । भावार्थ-भगवंतकी ऐसी आज्ञा है, कि जो ज्ञानादिगुणोंसे अधिक हो, उसका आदर विनय करना, धर्मात्माओंको योग्य है। इसलिये धर्मात्माओंको उत्तम पात्रकी विनयादि क्रिया अवश्य करनी चाहिये ॥ ६१ ॥ आगे विनयादि क्रियाको विशेपपनेसे कहते हैं-[इह ] इस लोकमें [हि] निश्चयकर [गुणाधिकानां ] अपनेसे अधिक गुणों सहित महापुरुषोंके लिये [अभ्युत्थानं]
प्र०४५