________________
३५२
-रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० ६०यौगपद्यपरिणतिनिवृत्तैकाग्र्यात्मकसुमार्गभागी स श्रमणः स्वयं परस्य मोक्षपुण्यायतनत्वादविपरीतकारणं कारणमविपरीतं प्रत्येयम् ॥ ५९ ॥ अथाविपरीतफलकारणं कारणमविपरीतं व्याख्याति
असुभोवयोगरहिदा सुद्धवजुत्ता सुहोवजुत्ता वा । णित्थारयंति लोगं तेसु पसत्थं लहदि भत्तो ॥६०॥
अशुभोपयोगरहिताः शुद्धोपयुक्ता शुभोपयुक्ता वा ।
निस्तारयन्ति लोकं तेषु प्रशस्तं लभते भक्तः ॥ ६ ॥ यथोक्तलक्षणा एव श्रमणा मोहद्वेषाप्रशस्तरागोच्छेदादशुभोपयोगवियुक्ताः सन्तः सकलकषायोदयविच्छेदात् कदाचित् शुद्धोपयुक्ताः प्रशस्तरागविपाकात्कदाचिच्छुभोपयुक्ताः स्वयं मोक्षायतनत्वेन लोकं निस्तारयन्ति तद्भक्तिभावानां प्रवृत्तप्रशस्तभावा भवन्ति परे च पुण्यभाजः ॥ ६०॥ पापत्वेन सर्वधार्मिकसमदर्शित्वेन गुणग्रामसेवकत्वेन च खस्य मोक्षकारणत्वात्परेषां पुण्यकारणत्वाचेत्थंभूतगुणयुक्तः पुरुषः सम्यग्दर्शनज्ञानचारित्रैकाग्र्यलक्षणनिश्चयमोक्षमार्गस्य भाजनं भवतीति ॥ ५९॥ अथ तेषामेव पात्रभूततपोधनानां प्रकारान्तरेण लक्षणमुपलक्षयतिशुद्धोपयोगशुभोपयोगपरिणतपुरुषाः पात्रं भवन्तीति । तद्यथा-निर्विकल्पसमाधिबलेन शुभाशुभोपयोगद्वयरहितकाले कदाचिद्वीतरागचारित्रलक्षणशुद्धोपयोगयुक्ताः कदाचित्पुनर्मोहद्वेषाशुभरोगरहितकाले सरागचारित्रलक्षणशुभोपयोगयुक्ताः सन्तो भव्यलोकं निस्तारयन्ति, तेषु च भव्यो भक्तो भव्यवरपुण्डरीकः प्रशस्तफलभूतं स्वर्ग लभते परंपरया मोक्षं चेति भावार्थः अर्थात् अनंत नयस्वरूप अनेक धर्मोमें पक्षपाती नहीं हो, मध्यस्थ हो, और [गुणसमितितोपसेवी ] ज्ञानादि अनेक गुणोंके समूहका सेवनेवाला हो। भावार्थ-पूर्वोक्त गुणों सहित ऐसे महापुरुष मुनि तारने में समर्थ हैं, आप और दूसरेको पुण्य और मोक्ष देनेके ठिकाने हैं। ऐसा यह उत्तम पात्र उत्तम फलका कारण समझना ॥ ५९॥ आगे फिर भी उत्तम फलका उत्तम कारण दिखलाते हैं-[अशुभोपयोगरहिताः] खोटे रागरूप मोह द्वेषभावोंसे रहित हुए ऐसे [शुद्धोपयुक्ताः ] सकल कषायोंके उदयके अभावसे कोई शुद्धोपयोगी [ वा] अथवा [शुभोपयुक्ताः ] उत्तम रागके उदयसे कोई शुभोपयोगी इस तरह दोनों प्रकारके मुनि [ लोकं] उत्तम भव्य जीवोंको [निस्तारयन्ति ] तारते हैं । [तेषु ] उन दोनों तरहके मुनियोंका [ भक्तः] सेवक महापुरुष [प्रशस्तं ] उत्तम स्थानको [ लभते ] पाता है । भावार्थ-ये उत्तम मुनि 'आप मोक्षके ठिकाने हैं, इसलिये जगतके उद्धार करनेवाले हैं, जो इन मुनियोंकी भक्ति करता है, वह उत्तम भावों सहित होता है, और जो अनुमोदना करता है,