SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३३८ - रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा०४५तथाभूतः सन् मुच्यत एव न तु बध्यते । अत ऐकायस्यैव मोक्षमार्गत्वं सिद्ध्येत् ॥४४॥ इति मोक्षमार्गप्रज्ञापनम् ॥ अथ शुभोपयोगप्रज्ञापनम् । ' तत्र शुभोपयोगिनः श्रमणत्वेनान्वाचिनोति समणा सुद्धवजुत्ता सुहोवजुत्ता य होंति समयम्हि । तेसु वि मुद्धवजुत्ता अणासवा सासवा सेसा ॥ ४५ ॥ श्रमणाः शुद्धोपयुक्ताः शुभोपयुक्ताश्च भवन्ति समये । तेष्वपि शुद्धोपयुक्ता अनास्रवाः सास्रवाः शेषाः ॥ ४५ ॥ ये खलु श्रामण्यपरिणति प्रतिज्ञायापि जीवितकषायकणतया समस्तपरद्रव्यनिवृत्तिप्रवृत्तणेव दोसमुवयादि अर्थेषु बहिःपदार्थेषु यो न मुह्यति न रज्यति हि स्फुटं नैव द्वेषमुपयाति जदि यदि चेत् सो समणो स श्रमणः णियदं निश्चितं खवेदि विविहाणि कम्माणि क्षपयति कर्माणि विविधानि इति । अथ विशेषः-योऽसौ दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपाद्यपध्यानत्यागेन निजस्वरूपं भावयति तस्य चित्तं बहिःपदार्थेषु न गच्छति ततश्च बहिःपदार्थे चिन्ताभावान्निर्विकारचिच्चमत्कारमात्राच्युतो न भवति । तदच्यवनेन च रागाद्यभावाद्विविध. कर्माणि विनाशयतीति । ततो मोक्षार्थिना निश्चलचित्तेन निजात्मनि भावना कर्तव्येति । इत्थं वीतरागचारित्रव्याख्यानं श्रुत्वा केचन वदन्ति-सयोगिकेवलिनामप्येकदेशेन चारित्रं, परिपूर्णचारित्रं पुनरयोगिचरमसमये भविष्यति तेन कारणेनेदानीमस्माकं सम्यक्त्वभावनया भेदज्ञानभावनया च पूर्यते चारित्रं पश्चाद्भविष्यतीति नैवं वक्तव्यम् । अभेदनयेन ध्यानमेव चारित्रं तच्च ध्यानं केवलिनामुपचारेणोक्तं चारित्रमप्युपचारेणेति । यत्पुनः समस्तरागादिविकल्पजालरहितं शुद्धात्मानुभूतिलक्षणं सम्यग्दर्शनज्ञानपूर्वकं वीतरागछद्मस्थचारित्रं तदेव कार्यकारीति । कस्मादिति चेत् तेनैव केवलज्ञानं जातस्तस्माच्चारिने तात्पर्य कर्तव्यमिति भावार्थः । किंच उत्सर्गव्याख्यानकाले श्रामण्यं व्याख्यातमत्र पुनरपि किमर्थमिति परिहारमाह-तत्र सर्वपरित्यागलक्षण उत्सर्ग एव मुख्यत्वेन च मोक्षमार्गः अत्र तु श्रामण्यव्याख्यानमस्ति परं किंतु श्रामण्यं मोक्षमार्गो भवतीति मुख्यत्वेन विशेषोऽस्ति ॥ ४४ ॥ एवं श्रामण्यापरनाममोक्षमार्गोपहोता, और [ द्वेष ] द्वेषभावको भी [नैव उपयाति ] नहीं प्राप्त होता, [स] वह मुनि [नियतं] निश्चित एकाग्रताकर सहित हुआ [ विविधानि ] अनेक प्रकारके [कर्माणि] ज्ञानावरणादि कर्मोको [क्षपयति] क्षय करता है। भावार्थजो पुरुष ज्ञानस्वरूप आत्माको एकाग्रताकर चिंतवन करता है, वह ज्ञेयरूप परद्रव्यको अंगीकार नहीं करता, परको त्यागकर ज्ञानस्वरूप आत्मामें लीन होजाता है, वहाँ आप ही ज्ञानी हुआ मोही, रागी, द्वेषी, नहीं होता, ऐसी वीतराग अवस्थाकर मुक्त होता है। कर्मोंसे नहीं बँधता। इसलिये जो मुनि एकाग्रभावको प्राप्त है, उसको ही मोक्षमार्गकी सिद्धि है, इसमें संदेह नहीं है ॥४४॥ इस प्रकार मोक्षमार्गाधिकार सम्पूर्ण हुआ।
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy