________________
।
४४.]
--प्रवचनसारः-- मुह्यति वा रज्यति वा द्वेष्टि वा द्रव्यमन्यदासाद्य ।
यदि श्रमणोऽज्ञानी बध्यते कर्मभिर्विविधैः ॥ ४३ ॥ __ यो हि न खलु ज्ञानात्मानमात्मानमेकमग्रं भावयति सोऽवश्यं ज्ञेयभूतं द्रव्यमन्यदासीदति । तदासाद्य च ज्ञानात्मात्मज्ञानाद्भष्टः स्वयमज्ञानीभूतो मुह्यति वा रज्यति वा द्वेष्टि वा तथाभूतश्च बध्यत एव न तु विमुच्यते । अत अनैकाग्र्यस्य न मोक्षमार्गत्वं सिद्ध्येत् ॥४३॥ अथैकायस्य मोक्षमार्गत्वमवधारयन्नुपसंहरति
अढेसु जो ण सुज्झदि ण हि रजदि णेव दोसमुवयादि। समणो जदि सोणियदं खवेदि कम्माणि विविहाणि ॥४४॥
अर्थेषु यो न मुह्यति न हि रज्यति नैव द्वेषमुपयाति ।
श्रमणो यदि स नियतं क्षपयति कर्माणि विविधानि ॥४४॥ यस्तु ज्ञानात्मानमात्मानमेकमग्रं भावयति स न ज्ञेयभूतं द्रव्यमन्यदासीदति । तदनासाद्य च ज्ञानात्मात्मज्ञानादभ्रष्टः स्वयमेव ज्ञानीभूतस्तिष्ठन्न मुह्यति न रज्यति न द्वेष्टि मोक्षाभावं दर्शयति-मुज्झदि वा रजदि वा दुस्सदि वा दबमण्णमासेज जदि मुह्यति वा रज्यति वा द्वेष्टि वा यदि चेत् । किं कृत्वा द्रव्यमन्यदासाद्य प्राप्य । स कः । समणो श्रमणस्तपोधनः । तदा काले अण्णाणी अज्ञानी भवति । अज्ञानी सन् बन्झदि कम्मेहिं विविहेहिं वव्यते कर्मभिर्विविधैरिति । तथाहि-यो निर्विकारखसंवेदनज्ञानेनैकाग्रो भूत्वा खात्मानं न जानाति तस्य चित्तं बहिर्विषयेषु गच्छति । ततश्चिदानन्दैकनिजस्वभावाच्युतो भवति । ततश्च रागद्वेषमोहैः परिणमति तत्परिणमन् बहुविधकर्मणा बध्यत इति । ततः कारणान्मोक्षार्थिभिरेकाग्रत्वेन वखरूपं भावनीयमित्यर्थः ॥ ४३ ॥ अथ निजशुद्धात्मनि योऽसावेकाग्रस्तस्यैव मोक्षो भवतीत्युपदिशति-अढेसु जो ण सुज्झदि ण हि रजदि द्रव्यं ] आत्मासे भिन्न परद्रव्यको [आसाच] अंगीकार कर [मुह्यति वा] मोहको प्राप्त होता है, [रज्यति वा] अथवा रागी होता है, [वा द्वेष्टि] अथवा द्वेषी होता है, तो वह अज्ञानी मुनि [विविधैः ] अनेक तरहके [कर्मभिः ] ज्ञानावरणादिकाँसे [बध्यते] वध जाता है। भावार्थ-जो कोई ज्ञानस्वरूप आत्माको एकाग्र होकर नहीं चिंतता है, वह अवश्य ही परद्रव्यको स्वीकार करता है, और पर। द्रव्यमें लगा हुआ, ज्ञानस्वरूप आत्मासे भ्रष्ट होता है । अज्ञानी हुआ रागी, द्वेपी, मोही, होता है। ऐसा होनेपर कर्मोसे बँधता है, मुक्त नहीं होता। इसलिये जो एकाग्रताकर रहित है, उसके मोक्षमार्गकी सिद्धि नहीं है ॥ ४३ ॥ आगे जो एकाग्रताको प्राप्त है, उसीके मोक्षमार्ग है, ऐसा कहकर व्याख्यानका संकोच करते हैं-[यः] जो ज्ञानस्वरूप आत्माका जाननेवाला [श्रमणः] मुनि [ यदि ] यदि [अर्थषु] परवरूपपदार्थो में [न मुह्यति] मोही नहीं होता, [न हिरज्यति] तो वह निश्चयकर रागी नहीं
प्र० ४३