________________
५.]
प्रवचनसारः
३३९
सुविशुद्ध शिज्ञप्तिस्वभावात्मतत्त्ववृत्तिरूपां शुद्धोपयोग भूमिकामधिरोढुं न क्षमन्ते । ते तदुपकण्ठनिविष्टाः कषायकुण्ठीकृतशक्तयो नितान्तमुत्कण्ठुलमनसः श्रमणाः किं भवेयुर्न वेत्यत्राभिधीयते । 'धम्मेण परिणदप्पा' इति स्वयमेव निरूपितत्वादस्ति तावच्छुभोपयोगस्य धर्मेण सहैकार्थसमवायः । ततः शुभोपयोगिनोऽपि धर्मसद्भावाद्भवेयुः श्रमणाः किंतु तेषां शुद्धोपयोगिभिः समं समकाष्ठत्वं न भवेत्, यतः शुद्धोपयोगिनो निरस्तसमस्तसंहारमुख्यत्वेन चतुर्थस्थले गाथाद्वयं गतम् । अथ शुभोपयोगिनां शास्त्रवत्त्वाद्व्यवहारेण श्रमणत्वं व्यवस्थापयति-संति विद्यन्ते । क । समयहि समये परमागमे । के सन्ति । समणा श्रमणास्तपोधनाः। किंविशिष्टाः । सुद्धुवजुत्ता शुद्धोपयोगयुक्ता शुद्धोपयोगिन इत्यर्थः । सुहोवजुत्ता य न केवलं शुद्धोपयोगयुक्ताः शुभोपयोगयुक्ताश्च । चकारोऽत्र अन्वयार्थे गौणार्थे ग्राह्यः । तत्र दृष्टान्तः । यथा निश्चयेन शुद्धबुद्धैकस्वभावाः सिद्धजीवा एव जीवा भण्यन्ते व्यवहारेण चतुर्गति - परिणता अशुद्धजीवाश्च जीवा इति तथा शुद्धपयोगिनां मुख्यत्वं शुभोपयोगिनां तु चकारसमुच्चयव्याख्यानेन गौणत्वम् । कस्माद्गौणत्वं जातमितिचेत् । तेसु वि सुद्धुवजुत्ता अणासवा सासवा सापि मध्ये शुद्धोपयोगयुक्ता अनास्रवाः शेषाः सास्रवा इति यतः कारणात् । तद्यथा - निजशुद्धात्मभावनाबलेन समस्तशुभाशुभसंकल्पविकल्परहितत्वाच्छुद्धोपयोगिनो निरास्रवा एव शेषाः आगे शुभोपयोगका कथन करते हुए पहले शुभोपयोगीको मुनिपदवीसे जघन्य दिखलाते हैं— [ समये ] परमागममें [ श्रमणाः ] मुनि [ शुद्धोपयुक्ताः] शुद्धोपयोगी [च] और [ शुभोपयुक्ताः ] शुभोपयोगी इस तरह दो प्रकारके [ भवन्ति ] होते हैं, [ तेषु अपि ] उन दो तरह के मुनियों में भी [ शुद्धोपयुक्ताः ] शुद्धोपयोगी महामुनि [ अनास्रवाः ] कर्मोके आस्रवसे रहित हैं, [ शेषाः ] बाकी जो शुभो - पयोगी मुनि हैं, वे [ सास्रवाः ] आस्रवभाव सहित हैं । भावार्थ - जो जीव यतिपरिणतिकी प्रतिज्ञा करके भी कषायके अंशके उदयसे सब परद्रव्योंसे निवृत्त होकर भी निर्मल ज्ञान, दर्शन, स्वभावकर आत्म-तत्त्व की प्रवृत्तिरूप शुद्धोपयोग भूमिकाके ऊपर चढ़नेको असमर्थ हैं, शुद्धोपयोगी महामुनिके समीपवर्ती हैं, और जिनकी कषायके उदयसे शक्ति क्षीण होरही है, जिनका मन चंचल है, ऐसे शुभोपयोगी मुनि, मुनि होसकते हैं, कि नहीं ? ऐसा शिष्यका प्रश्न है, उसका उत्तर यह है, कि “धम्मेण परिणदप्पा" इत्यादि गाथामें हम समाधान कर आये हैं । शुभोपयोगका धर्मके साथ एकार्थसमवाय है । एकार्थसमवाय उसे कहते हैं, कि जहाँ आत्मामें ज्ञान दर्शन परिणति है, और राग परिणति भी है, इस तरह एक आत्म-पदार्थमें दोनोंका समवाय है, इस कारण शुभोपयोगीके भी धर्मका अस्तित्व है, इसी लिये शुभोपयोगी भी परमागम में मुनि कहे हैं, परंतु इतना विशेष है, कि शुभोपयोगी शुद्धोपयोगीकी दशामें समानता नहीं है, क्योंकि शुद्धोपयोगी समस्त कपायोंसे रहित है, निरास्रव है, और शुभोपयोगी कषाय अंशसे रहित नहीं है, इसके कषायका अंश जीवित