________________
*११.]
-प्रवचनसारः__यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः स खलु निखिलोऽपि श्रामण्यपर्यायसहकारिकारणत्वेनोपकारकारकत्वादुपकरणभूत एव न पुनरन्यः । तस्य तु विशेषः सर्वाहार्यप्रमदासंज्ञा भणिता भाषिताः स्त्रियः । तम्हा ताओ पमदा यत एव प्रमदा संज्ञास्ताः स्त्रियः तस्मात्तत एव पमादबहुल त्ति णिहिट्ठा निःप्रमादपरमात्मतत्त्वभावनाविनाशकप्रमादबहुला इति निर्दिष्टाः ॥ ८ ॥ अथ तासां मोहादिबाहुल्यं दर्शयति• संति धुवं पमदाणं मोहपदोसा भयं दुगुंछा य ।
चित्ते चित्ता माया तम्हा तासिं ण णिवाणं ॥ *९॥ संति धुवं पमदाणं सन्ति विद्यन्ते ध्रुवं निश्चितं प्रमदानां स्त्रीणाम् । के ते । मोहपदोसा भयं दुगुंछा य मोहादिरहितानन्तसुखादिगुणखरूपमोक्षकारणप्रतिबन्धकाः मोहप्रद्वेषभयदुगुंछापरिणामाः चित्ते चित्ता माया कौटिल्यादिरहितपरमबोधादिपरिणतेः प्रतिपक्षभूता चित्ते मनसि चित्रा विचित्रा माया तम्हा तासिंण णिवाणं तत एव तासामव्याबाधसुखाद्यनन्तगुणाधारभूतं निर्वाणं नास्तीत्यभिप्रायः ॥ ९॥ अथैतदेव द्रढयति
ण विणा वट्टदि णारी एक्कं वा तेसु जीवलोयम्हि ॥
ण हि संउडं च गत्तं तम्हा तासिं च संवरणं ॥*१०॥ ण विणा वदि णारी न विना वर्तते नारी एकं वा तेसु जीवलोयम्हि तेषु निर्दोषिपरमात्मध्यानविघातकेषु पूर्वोक्तदोषेषु मध्ये जीवलोके त्वेकमपि दोषं विहाय ण हि संउडं च गत्तं न हि स्फुटं संवृत्तं गात्रं च शरीरं तम्हा तासिं च संवरणं तत एव च तासां संवरणं वस्त्रावरणं क्रियत इति ॥ १० ॥ अथ पुनरपि निर्वाणप्रतिबन्धकदोषान्दर्शयति5. चित्तस्सावो तासि सिथिल्लं अत्तवं च पक्खलणं । . विजदि सहसा तासु अ उप्पादो सुहममणुआणं ॥*११ ॥
विजदि विद्यते तासु च स्त्रीषु । किम् । चित्तस्सावो चित्तस्रवः निःकामात्मतत्त्वसंवित्तिविनाशकचित्तस्य कामोद्रेकेण स्रवो रागसार्द्रभावः तासि तासां स्त्रीणां सिथिल्लं शिथिलस्य भावः शैथिल्यं तद्भवमुक्तियोग्यपरिणामविषये चित्तदााभावः सत्त्वहीनपरिणाम इत्यर्थः । अत्तवं च पक्खलणं ऋतौ भवमार्तवं प्रस्खलनं रक्तस्रवणं सहसा झटिति मासे मासे दिनत्रयपर्यन्तं चित्तशुद्धिविनाशको रक्तस्रवो भवतीत्यर्थः। उप्पादो सुहममणुआणं उत्पाद उत्पत्तिः सूक्ष्महोना, एक तो यह परिग्रह है । [गुरुवचनं अपि] तत्त्वके उपदेशक गुरुके वचनरूप पुद्गलोंका ग्रहण एक यह भी परिग्रह है, [च] और [विनयः] जो कोई शुद्धात्माके अनुभवी महामुनि हैं, उनका विनयमें प्रवृत्त होनेरूप द्रव्यमनके पुद्गल यह भी परिग्रह है, [च] और [ सूत्राध्ययनं ] वचनात्मक सिद्धान्तोंका पढ़ना, यह भी परिग्रह [प्रज्ञप्तं] कहा है । भावार्थ-जिस परिग्रहका अपवादमार्गमें