________________
३०४
- रायचन्द्र जैनशास्त्रमाला -
[ अ० ३, गा० * १२
वर्जित सहजरूपोपेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गलाः श्रूयमाणतत्कालबोधकगुरुगीर्यमाणात्मतत्त्वद्योतकसिद्धोपदेशवचनपुद्गलास्तथाधीयमाननित्यबोधकानादिनि
लब्ध्यपर्याप्तमनुष्याणामिति ॥ ११ ॥ अथोत्पत्तिस्थानानि कथयति - लिंगम्हि य इत्थीणं थणंतरे णाहिकक्खपदेसेसु । भणिदो सुहुमुप्पादो तासिं कह संजमो होदि ॥ * १२ ॥
लिंगहि य इत्थीणं थणंतरे णाहिकक्खपदेसेसु स्त्रीणां लिङ्ग योनिप्रदेशे स्तनान्तरे नाभिप्रदेशे कक्षप्रदेशे च भणिदो सुहुमुप्पादो एतेषु स्थानेषु सूक्ष्ममनुष्यादिजीवोत्पादो भणितः । एते पूर्वोक्तदोषाः पुरुषाणां किं न भवन्तीति चेत् । एवं न वक्तव्यं स्त्रीषु बाहुल्येन भवन्ति । नचास्तित्वमात्रेण समानत्वम् । एकस्य विषकणिकास्ति द्वितीयस्य च विषं सर्वतोऽस्ति किं समानत्वं भवति । किंतु पुरुषाणां प्रथमसंहननबलेन दोषविनाशको मुक्तियोग्य विशेषसंयमोऽस्ति । तासं कह संजमो होदि ततः कारणात्तासां कथं संयमो भवतीति ॥ १२ ॥ अथ स्त्रीणां तद्भवमुक्तियोग्यां सकलकर्मनिर्जरां निषेधयति-
1
Bি
जदि दंसणेण सुद्धा सुत्तज्झयणेण चावि संजुत्ता ।
घोरं चरदि व चरियं इत्थिस्स ण णिज्जरा भणिदा ॥ * १३ ॥
"
जदि दंसणेण सुद्धा यद्यपि दर्शनेन सम्यक्त्वेन शुद्धाः सुत्तज्झयणेण चावि संजुत्ता एकादशाङ्गसूत्राध्ययनेनापि संयुक्ता घोरं चरदि व चरियं घोरं पक्षोपवासमासोपवासादि चरति वा चारित्रं इत्थस्स ण णिज्जरा भणिदा तथापि स्त्रीजनस्य तद्भवकर्मक्षययोग्या सकलनिर्जरा न भणितेति भावः । किंच यथा प्रथमसंहननाभावात्स्त्री सप्तमनरकं न गच्छति तथा निर्वाणमपि "पुंवेदं वेदंता पुरिसा जे खवगसेडिमारूढा । सेसोदयेण वि तहा झाणुवजुत्ता य ते दु सिज्यंति” इति गाथाकथितार्थाभिप्रायेण भावस्त्रिीणां कथं निर्वाणमिति चेत् । तासां भावस्त्रीणां प्रथमसंहननमस्ति द्रव्यस्त्रीवेदाभावात्तद्भवमोक्षपरिणामप्रतिबन्धकतीव्र कामोद्रेकोऽपि नास्ति । द्रव्यस्त्रीणां प्रथमसंहननं नास्तीति कस्मान्नागमे कथितमास्त इति चेत् । तत्रोदाहरणगाथा - ""अंतिमतिगसंघडणं णियमेण य कम्मभूमिमहिलाणं । आदिमतिगसंघडणं णत्थि त्ति जिहि णिद्दिट्ठ" ॥ अथ मतम् - यदि मोक्षो नास्ति तर्हि भवदीयमते किमर्थमर्जिकानां महात्रतारोपणम् । परिहारमाह-तदुपचारेण कुलव्यवस्थानिमित्तम् । नचोपचारः साक्षाद्भवितुमर्हति अग्निवत् क्रूरोऽयं देवदत्त इत्यादिवत् । तथाचोक्तम्- मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । किंतु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अर्जिकाया अद्यदिने निषेध नहीं किया गया है, वह सभी परिग्रह यति अवस्थाका सहायक है, इसलिये उपकारी है, अन्य परिग्रह नहीं है । उस मुनिके योग्य परिग्रहके भेद इस प्रकार हैं, कि सब वस्त्र आभूषणादिकसे रहित सहज ( स्वाभाविक ) सुंदर यथाजातरूप वाह्य द्रव्य
१ अन्तिमसंहननत्रयं नियमेन कर्मभूमिमहिलानामस्ति । आदिमसंहननत्रयं नास्तीति जिनैर्निर्दिष्टम् ।