________________
३०२
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० २५*६अथ केऽपवादविशेषा इत्युपदिशति
उवयरणं जिणमग्गे लिंगं जहजादरूवमिदि भणिदं। गुरुवयणं पि य विणओ सुत्तज्झयणं च णिद्दिढ ॥२५॥
उपकरणं जिनमार्गे लिङ्गं यथाजातरूपमिति भणितम् ।
गुरुवचनमपि च विनयः सूत्राध्ययनं च निर्दिष्टम् ॥ २५ ॥ चार एवेति ॥ २४ ॥ एवमपवादव्याख्यानरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथैकादशगाथापर्यन्तं स्त्रीनिर्वाणनिराकरणमुख्यत्वेन व्याख्यानं करोति । तद्यथा-वेताम्बरमतानुसारी शिष्यः पूर्वपक्षं करोति--
पेच्छदि ण हि इह लोगं परं च समणिंददेसिदो धम्मो । — धम्मम्हि तम्हि कम्हा वियप्पियं लिंगमित्थीणं ॥ ६ ॥ पेच्छदि ण हि इह लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं प्रेक्षते न च हि स्फुटं इह लोकम् । न च केवलमिह लोकं परं च खात्मप्राप्तिरूपं मोक्षं विहाय स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति । स कः । समणिंददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्मः जिनेन्द्रोपदिष्ट इत्यर्थः । धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्रप्रावरणेन पृथक्कृतम् । किम् । लिंगं सावरणचिह्नम् । कासां संबन्धि । इत्थीणं स्त्रीणामिति पूर्वपक्षगाथा ॥ ६॥ अथ परिहारमाह
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा ।
तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं ॥*७॥ - 'णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्तसुखादिगुणखभावा तेनैव जन्मना सिद्धिर्न दृष्टा न कथिता । तम्हा तप्पडिरूवं तस्मात्कारणात्प्रतियोग्यं सावरणरूपं वियप्पियं लिंगमित्थीणं निम्रन्थलिङ्गात्पृथक्त्वेन विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् । कासाम् । स्त्रीणामिति ॥ ७॥ अथ स्त्रीणां मोक्षप्रतिबन्धकं प्रमादबाहुल्यं दर्शयति
पइडीपमादमइया एदासि वित्ति भासिया पमदा ।
तम्हा ताओ पमदा पमादबहुल त्ति णिहिट्ठा ॥ *८॥ पइडीपमादमइया प्रकृत्या खभावेन प्रमादेन निर्वृत्ता प्रमादमयी। का कर्जी भवति । एदासिं वित्ति एतासां स्त्रीणां वृत्तिः परिणतिः भासिया पमदा तत एव नाममालायां प्रमदाः अवलंबन करने योग्य है ॥ २४ ॥ आगे अपवादमार्गके कौनसे भेद हैं, उनको दिखलाते हैं-[जिनमार्गे] सर्वज्ञ वीतरागदेव कथित निम्रन्थ मोक्षमार्गमें [उपकरणं] मुनिके उपकारी परिग्रह [इति ] इस प्रकार [ भणितं ] कहे हैं, कि [यथाजातरूपं लिङ्गं] जैसा मुनिका स्वरूप चाहिये, वैसा ही शरीरके द्रव्यलिङ्गका