________________
८०.] -प्रवचनसारः
२३५ लिङ्गेभ्य इन्द्रियेभ्यो ग्रहणं विषयाणामुपभोगे यस्येति विषयोपभोक्तृत्वाभावस्य । न लिङ्गात्मनो वेन्द्रियादिलक्षणाद्रहणं. जीवस्येति शुक्रातवानुविधायित्वाभावस्य । न लिङ्गस्य मेहनाकारस्य ग्रहणं यस्येति लौकिकसाधनमात्रत्वाभावस्य । न लिङ्गेनामेहनाकारेण ग्रहणं लोकव्याप्तिर्यस्येति कुहुकप्रसिद्धसाधनाकारलोकव्याप्तित्वाभावस्य । न लिङ्गानां स्त्रीपुन्नपुंसकवेदानां ग्रहणं यस्येति स्त्रीपुन्नपुंसकद्रव्यभावाभावस्य । न लिङ्गानां धर्मध्वजानां ग्रहणं यस्येति बहिरङ्गयतिलिङ्गाभावस्य । न लिङ्गगुणो ग्रहणमर्थावबोधो यस्येति गुणविशेषानालीढशुद्धद्रव्यत्वस्य । न लिङ्गं गुणपर्यायो ग्रहणमर्थावबोधविशेषो यस्येति पर्यायविशेषानालीढशुद्धद्रव्यत्वस्य । न लिङ्गं प्रत्यभिज्ञानहेतुर्ग्रहणमर्थावबोधसामान्यं यस्येति द्रव्यानालीढशुद्धपर्यायत्वस्य ॥८॥ दीन्द्रियेणान्यजीवानां यस्य ग्रहणं परिच्छेदनं कर्तुं नायाति तेनालिङ्गग्रहण उच्यते । तदपि कस्मात् । निर्विकारातीन्द्रियखसंवेदनप्रत्यक्षज्ञानगम्यत्वात् । लिङ्गं धूमादि तेन धूमलिङ्गोद्भवानुमानेनाग्निवदनुमेयभूतपरपदार्थानां ग्रहणं न करोति तेनालिङ्गग्रहण इति । तदपि कस्मात् । खयमेवालिङ्गोद्भवातीन्द्रियज्ञानसहितत्वात् , तेनैव लिङ्गोद्भवानुमानेनाग्निग्रहणवत् परपुरुषाणां यस्यास्मनो ग्रहणं परिज्ञानं कर्तु नायाति तेनालिङ्गग्रहण इति । तदपि कस्मात् । अलिङ्गोद्भवातीन्द्रियज्ञानगम्यत्वात् । अथवा लिङ्गं चिह्न लाञ्छनं शिखाजटाधारणादि तेनार्थानां ग्रहणं परिच्छेदनं न करोति, तेनालिङ्गग्रहण इति । तदपि कस्मात् । स्वाभाविकाचिह्नोद्भवातीन्द्रियज्ञानसहितत्वात् । तेनैव चिह्नोद्भवज्ञानेन परपुरुषाणां यस्यात्मनो ग्रहणं परिज्ञानं कर्तु नायाति तेनालिङ्गग्रहण इति । तदपि कस्मानिरुपरागतसंवेदनज्ञानगम्यत्वादिति । एवमलिङ्गग्रहणशब्दस्य व्याख्याऑको जानता है, इसलिये अलिंगग्रहण है । अथवा इन्द्रियोंसे अन्य जीव भी इस आत्माका ग्रहण नहीं करसकते, यह तो अतीन्द्रिय स्वसंवेदन ज्ञानगम्य (अपने अनुभवगोचर) है, इसलिये भी अलिंगग्रहण है । जैसे धूम-धुएं चिह्नको देखकर अग्निका ज्ञान करते हैं, वैसे अनुमान ज्ञानकर लिंग अर्थात् चिह्नकर यह आत्मा अन्य पदार्थोंका जाननेवाला नहीं है, यह तो अतीन्द्रिय प्रत्यक्षज्ञानसे जानता है, इस कारण भी अलिंगग्रहण है। कोई भी जीव इंद्रियगम्य चिह्नसे इस आत्माका अनुमान नहीं कर सकता, अर्थात्-इंद्रियज्ञान जनित अनुमानसे ग्रहण नहीं किया जासकता, इस कारण भी अलिंगग्रहण है । इत्यादि अलिंगग्रहण शव्दके अनेक अर्थ होते हैं। यह शुद्ध आत्मा केवल अनुभवगम्य है, वचनसे नहीं कहा जासकता, कहनेसे अशुद्धताका प्रसंग आता है। इसलिये शुद्ध जीवद्रव्य ज्ञानगम्य है । जो अनुभवी हैं, वे ही शांतरसके स्वादको जानते हैं, इसका अन्य कथन है, वह व्यवहारमात्र है। जिनके काललब्धि निकट आगई है, वे ही व्यवहारमात्र शब्दब्रह्मका निमित्त पाकर स्वरूपमें लीन होते हैं। इस कारण अवाच्य शुद्ध जीवद्रव्य अनुभव योग्य ही है,