________________
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ८१अथ कथममूर्तस्यात्मनः स्निग्धरूक्षत्वाभावाद्वन्धो भवतीति पूर्वपक्षयति
मुत्तो ख्वादिगुणो बज्झदि फासेहिं अण्णमण्णेहिं । तबिवरीदो अप्पा वज्झदि किध पोग्गलं कम्मं ॥ ८१॥ . मूर्तों रूपादिगुणो बध्यते स्पर्शेरन्योन्यैः ।
तद्विपरीत आत्मा बध्नाति कथं पौद्गलं कर्म ॥ ८१ ॥ मूर्तयोहि तावत्पुद्गलयो रूपादिगुणयुक्तत्वेन यथोदितस्निग्धरूक्षत्वस्पर्शविशेषादन्योन्यबन्धोऽवधार्यते एव । आत्मकर्मपुद्गलयोस्तु स कथमवधार्यते । मूर्तस्य कर्मपुद्गलस्य रूपादिगुणयुक्तत्वेन यथोदितस्निग्धरूक्षत्वस्पर्शविशेषसंभवेऽप्यमूर्तस्यात्मनो रूपादिगुणयुतत्वाभावेन यथोदितस्निग्धरूक्षत्वस्पर्शविशेषासंभावनया चैकाङ्गविकलत्वात् ॥ ८१ ॥ अथैवममूर्तस्याप्यात्मनो बन्धो भवतीति सिद्धान्तयति
रूवादिएहिं रहिदो पेच्छदि जाणादि रूवमादीणि ।
दवाणि गुणे य जधा तह बंधो तेण जाणीहि ।। ८२॥ नक्रमेण शुद्धजीवस्वरूपं ज्ञातव्यमित्यभिप्रायः ॥ ८० ॥ अथामूर्तशुद्धात्मनो व्याख्याने कृते सत्यमूर्तजीवस्य मूर्तपुद्गलकर्मणा सह कथं बन्धो भवतीति पूर्वपक्षं करोति-मुत्तो रूवादिगुणो मूर्ती रूपरसगन्धस्पर्शवान् पुद्गलद्रव्यगुणः बज्झदि अन्योन्यसंश्लेषेण बध्यते बन्धमनुभवति, तत्र दोषो नास्ति । कैः कृत्वा । फासेहि अण्णमण्णेहिं स्निग्धरूक्षगुणलक्षणस्पर्शसंयोगैः । किविशिष्टैः । अन्योन्यैः परस्परनिमित्तैः । तबिवरीदो अप्पा वज्झदि किध पोग्गलं कम्म तद्विपरीतात्मा बध्नाति कथं पौद्गलं कर्मेति । अयं परमात्मा निर्विकारपरमचैतन्यचमत्कारपरिणतत्वेन बन्धकारणभूतस्निग्धरूक्षगुणस्थानीयद्वेषादिविभावपरिणामरहितत्वादमूर्तत्वाच्च पौद्गलकर्म कयं बध्नाति न कथमपीति पूर्वपक्षः ॥ ८१ ॥ अथैवममूर्तस्याप्यात्मनो नयविभागेन बन्यो ॥ ८० ॥ आगे अमूर्त आत्माके स्निग्ध रूक्ष गुणका अभाव होनेसे बंध किस तरह हो सकता है ? ऐसा तर्क करते हैं-रूपादिगुणः] रूप, रस, गंध, स्पर्श गुणवाला [मूर्तः] स्कंध वा परमाणुरूप पुद्गलद्रव्य [अन्योन्यैः ] परस्पर [स्पशैंः] स्निग्ध रूक्षरूप स्पर्शगुणसे [वध्यते] बंधको प्राप्त होसकता है, [तद्विपरीतः] पुद्गलके स्निग्ध, रूक्षगुण रहित [आत्मा] जीवद्रव्य [पौद्गलिकं कर्म ] पुद्गलीक-कर्मवर्गणाओंको [कथं] कैसे [वध्नाति] बाँध सकता है ? भावार्थ-पुद्गलद्रव्य मूर्तीक है, वह अपने स्निग्ध रूक्ष गुणकर आपसमें बँधता है । आत्मा तो अमूर्तीक है, स्निग्ध, रूक्ष गुणसे रहित है, वह कर्मवर्गणासे किस तरह बँध सकता है ? यह बड़ा संशय है, कि एक तरफ तो स्निग्ध, रूक्ष गुण सहित कर्मवर्गणा और दूसरी तरफ स्निग्ध, रूक्ष गुण रहित आत्मा ये दोनों आपसमें किस तरह बंधको प्राप्त हो सकते हैं ? ऐसा शिष्यका प्रश्न है ।। ८१ ॥ आगे अमूर्त आत्माके भी बंध होता है, ऐसा उत्तर दृष्टान्त द्वारा कहते हैं ।-[रूपा